Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 158

सूर्यो नो दिवस पातु वातो अन्तरिक्षात |
अग्निर्नःपार्थिवेभ्यः ||
जोषा सवितर्यस्य ते हरः शतं सवानर्हति |
पाहिनो दिद्युतः पतन्त्याः ||
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः |
चक्षुर्धाता दधातु नः ||
चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः |
संचेदं वि च पश्येम ||
सुसन्द्र्शं तवा वयं परति पश्येम सूर्य |
वि पश्येमन्र्चक्षसः ||

sūryo no divas pātu vāto antarikṣāt |
aghnirnaḥpārthivebhyaḥ ||
joṣā savitaryasya te haraḥ śataṃ savānarhati |
pāhino didyutaḥ patantyāḥ ||
cakṣurno devaḥ savitā cakṣurna uta parvataḥ |
cakṣurdhātā dadhātu naḥ ||
cakṣurno dhehi cakṣuṣe cakṣurvikhyai tanūbhyaḥ |
saṃcedaṃ vi ca paśyema ||
susandṛśaṃ tvā vayaṃ prati paśyema sūrya |
vi paśyemanṛcakṣasaḥ ||


Next: Hymn 159