Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 149

सविता यन्त्रैः पर्थिवीमरम्णादस्कम्भने सविता दयामद्रंहत |
अश्वमिवाधुक्षद धुनिमन्तरिक्षमतूर्तेबद्धं सविता समुद्रम ||
यत्रा समुद्र सकभितो वयौनदपां नपात सविता तस्यवेद |
अतो भूरत आ उत्थितं रजो.अतो दयावाप्र्थिवीप्रथेताम ||
पश्चेदमन्यदभवद यजत्रममर्त्यस्य भुवनस्य भूना |
सुपर्णो अङग सवितुर्गरुत्मान पूर्वो जातः स उ अस्यानुधर्म ||
गाव इव गरामं यूयुधिरिवाश्वान वाश्रेव वत्संसुमना दुहाना |
पतिरिव जायामभि नो नयेतु धर्तादिवः सविता विश्ववारः ||
हिरण्यस्तूपः सवितर्यथा तवाङगिरसो जुह्वे वाजे अस्मिन |
एवा तवार्चन्नवसे वन्दमानः सोमस्येवाण्शुं परतिजागराहम ||

savitā yantraiḥ pṛthivīmaramṇādaskambhane savitā dyāmadṛṃhat |
aśvamivādhukṣad dhunimantarikṣamatūrtebaddhaṃ savitā samudram ||
yatrā samudra skabhito vyaunadapāṃ napāt savitā tasyaveda |
ato bhūrata ā utthitaṃ rajo.ato dyāvāpṛthivīaprathetām ||
paścedamanyadabhavad yajatramamartyasya bhuvanasya bhūnā |
suparṇo aṅgha saviturgharutmān pūrvo jātaḥ sa u asyānudharma ||
ghāva iva ghrāmaṃ yūyudhirivāśvān vāśreva vatsaṃsumanā duhānā |
patiriva jāyāmabhi no nyetu dhartādivaḥ savitā viśvavāraḥ ||
hiraṇyastūpaḥ savitaryathā tvāṅghiraso juhve vāje asmin |
evā tvārcannavase vandamānaḥ somasyevāṇśuṃ pratijāgharāham ||


Next: Hymn 150