Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 143

तयं चिदत्रिं रतजुरमर्थमश्वं न यातवे |
कक्षिवन्तं यदी पुना रथं न कर्णुथो नवम ||
तयं चिदश्वं न वाजिनमरेणवो यमत्नत |
दर्ळंग्रन्थिं न वि षयतमत्रिं यविष्ठमा रजः ||
नरा दंसिष्ठवत्रये शुभ्रा सिषासतं धियः |
अथा हि वां दिवो नरा पुन सतोमो न विशसे ||
चिते तद वां सुराधसा रातिः सुमतिरश्विना |
आ यन्नः सदने पर्थौ समने पर्षथो नरा ||
युवं भुज्युं समुद्र आ रजसः पार ईङखितम |
यातमछा पतत्रिभिर्नासत्या सातये कर्तम ||
आ वां सुम्नैः शम्यू इव मंहिष्ठा विश्ववेदसा |
समस्मे भूषतं नरोत्सं न पिप्युषीरिषः ||

tyaṃ cidatriṃ ṛtajuramarthamaśvaṃ na yātave |
kakṣivantaṃ yadī punā rathaṃ na kṛṇutho navam ||
tyaṃ cidaśvaṃ na vājinamareṇavo yamatnata |
dṛḷaṃghranthiṃ na vi ṣyatamatriṃ yaviṣṭhamā rajaḥ ||
narā daṃsiṣṭhavatraye śubhrā siṣāsataṃ dhiyaḥ |
athā hi vāṃ divo narā puna stomo na viśase ||
cite tad vāṃ surādhasā rātiḥ sumatiraśvinā |
ā yannaḥ sadane pṛthau samane parṣatho narā ||
yuvaṃ bhujyuṃ samudra ā rajasaḥ pāra īṅkhitam |
yātamachā patatribhirnāsatyā sātaye kṛtam ||
ā vāṃ sumnaiḥ śamyū iva maṃhiṣṭhā viśvavedasā |
samasme bhūṣataṃ narotsaṃ na pipyuṣīriṣaḥ ||


Next: Hymn 144