Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 135

यस्मिन वर्क्षे सुपलाशे देवैः सम्पिबते यमः |
अत्रा नोविश्पतिः पिता पुराणाननु वेनति ||
पुराणाननुवेनन्तं चरन्तं पापयामुया |
असूयन्नभ्यचाक्षं तस्मा अस्प्र्हयं पुनः ||
यं कुमार नवं रथमचक्रं मनसाक्र्णोः |
एकेषंविश्वतः पराञ्चमपश्यन्नधि तिष्ठसि ||
यं कुमार परावर्तयो रथं विप्रेभ्यस परि |
तंसामानु परावर्तत समितो नाव्याहितम ||
कः कुमारमजनयद रथं को निरवर्तयत |
कः सवित तदद्य नो बरूयादनुदेयी यथाभवत ||
यथाभवदनुदेयी ततो अग्रमजायत |
पुरस्ताद बुध्नाततः पश्चान निरयणं कर्तम ||
इदं यमस्य सादनं देवमानं यदुच्यते |
इयमस्यधम्यते नाळीरयं गीर्भिः परिष्क्र्तः ||

yasmin vṛkṣe supalāśe devaiḥ sampibate yamaḥ |
atrā noviśpatiḥ pitā purāṇānanu venati ||
purāṇānanuvenantaṃ carantaṃ pāpayāmuyā |
asūyannabhyacākṣaṃ tasmā aspṛhayaṃ punaḥ ||
yaṃ kumāra navaṃ rathamacakraṃ manasākṛṇoḥ |
ekeṣaṃviśvataḥ prāñcamapaśyannadhi tiṣṭhasi ||
yaṃ kumāra prāvartayo rathaṃ viprebhyas pari |
taṃsāmānu prāvartata samito nāvyāhitam ||
kaḥ kumāramajanayad rathaṃ ko niravartayat |
kaḥ svit tadadya no brūyādanudeyī yathābhavat ||
yathābhavadanudeyī tato aghramajāyata |
purastād budhnaātataḥ paścān nirayaṇaṃ kṛtam ||
idaṃ yamasya sādanaṃ devamānaṃ yaducyate |
iyamasyadhamyate nāḷīrayaṃ ghīrbhiḥ pariṣkṛtaḥ ||


Next: Hymn 136