Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 131

अप पराच इन्द्र विश्वानमित्रानपापाचो अभिभूते नुदस्व |
अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम ||
कुविदङग यवमन्तो यवं चिद यथा दान्त्यनुपूर्वंवियूय |
इहेहैषां कर्णुहि भोजनानि ये बर्हिषोनमोव्र्क्तिं न जग्मुः ||
नहि सथूर्य रतुथा यातमस्ति नोत शरवो विविदेसंगमेषु |
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तोव्र्षणं वाजयन्तः ||
युवं सुराममश्विना नमुचावासुरे सचा |
विपिपानाशुभस पती इन्द्रं कर्मस्वावतम ||
पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः |
यत सुरामं वयपिबः शचीभिः सरस्वतीत्वा मघवन्नभिष्णक ||
इन्द्रः सुत्रामा सववानवोभिः सुम्र्ळीको भवतुविश्ववेदाः |
बाधतां दवेषो अभयं कर्णोतु सुवीर्यस्यपतयः सयाम ||
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम |
स सुत्रामा सववानिन्द्रो अस्मे आराच्चिद दवेषः सनुतर्युयोतु ||

apa prāca indra viśvānamitrānapāpāco abhibhūte nudasva |
apodīco apa śūrādharāca urau yathā tava śarmanmadema ||
kuvidaṅgha yavamanto yavaṃ cid yathā dāntyanupūrvaṃviyūya |
ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣonamovṛktiṃ na jaghmuḥ ||
nahi sthūry ṛtuthā yātamasti nota śravo vividesaṃghameṣu |
ghavyanta indraṃ sakhyāya viprā aśvāyantovṛṣaṇaṃ vājayantaḥ ||
yuvaṃ surāmamaśvinā namucāvāsure sacā |
vipipānāśubhas patī indraṃ karmasvāvatam ||
putramiva pitarāvaśvinobhendrāvathuḥ kāvyairdaṃsanābhiḥ |
yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatītvā maghavannabhiṣṇak ||
indraḥ sutrāmā svavānavobhiḥ sumṛḷīko bhavatuviśvavedāḥ |
bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasyapatayaḥ syāma ||
tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma |
sa sutrāmā svavānindro asme ārāccid dveṣaḥ sanutaryuyotu ||


Next: Hymn 132