Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 124

इमं नो अग्न उप यज्ञमेहि पञ्चयामं तरिव्र्तंसप्ततन्तुम |
असो हव्यवाळ उत नः पुरोगा जयोगेवदीर्घं तम आशयिष्ठाः ||
अदेवाद देवः परचता गुहा यन परपश्यमानो अम्र्तत्वमेमि |
शिवं यत सन्तमशिवो जहामि सवात सख्यादरणींनाभिमेमि ||
पश्यन्नन्यस्या अतिथिं वयाया रतस्य धाम वि मिमेपुरूणि |
शंसामि पित्रे असुराय शेवमयज्ञियाद्यज्ञियं भागमेमि ||
बह्वीः समा अकरमन्तरस्मिन्निन्द्रं वर्णानः पितरंजहामि |
अग्निः सोमो वरुणस्ते चयवन्ते पर्यावर्द्राष्ट्रं तदवाम्यायन ||
निर्माया उ तये असुरा अभूवन तवं च मा वरुण कामयासे |
रतेन राजन्नन्र्तं विविञ्चन मम राष्ट्रस्याधिपत्यमेहि ||
इदं सवरिदमिदास वाममयं परकाश उर्वन्तरिक्षम |
हनाव वर्त्रं निरेहि सोम हविष टवा सन्तं हविषायजाम ||
कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सर्जत |
कषेमं कर्ण्वाना जनयो न सिन्धवश ता अस्यवर्णं शुचयो भरिभ्रति ||
ता अस्य जयेष्ठमिन्द्रियं सचन्ते ता ईमा कषेतिस्वधया मदन्तीः |
ता इं विशो न राजानं वर्णानाबीभत्सुवो अप वर्त्रादतिष्ठन ||
बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानांसख्ये चरन्तम |
अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषा ||

imaṃ no aghna upa yajñamehi pañcayāmaṃ trivṛtaṃsaptatantum |
aso havyavāḷ uta naḥ puroghā jyoghevadīrghaṃ tama āśayiṣṭhāḥ ||
adevād devaḥ pracatā ghuhā yan prapaśyamāno amṛtatvamemi |
śivaṃ yat santamaśivo jahāmi svāt sakhyādaraṇīṃnābhimemi ||
paśyannanyasyā atithiṃ vayāyā ṛtasya dhāma vi mimepurūṇi |
śaṃsāmi pitre asurāya śevamayajñiyādyajñiyaṃ bhāghamemi ||
bahvīḥ samā akaramantarasminnindraṃ vṛṇānaḥ pitaraṃjahāmi |
aghniḥ somo varuṇaste cyavante paryāvardrāṣṭraṃ tadavāmyāyan ||
nirmāyā u tye asurā abhūvan tvaṃ ca mā varuṇa kāmayāse |
ṛtena rājannanṛtaṃ viviñcan mama rāṣṭrasyādhipatyamehi ||
idaṃ svaridamidāsa vāmamayaṃ prakāśa urvantarikṣam |
hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣāyajāma ||
kaviḥ kavitvā divi rūpamāsajadaprabhūtī varuṇo nirapaḥ sṛjat |
kṣemaṃ kṛṇvānā janayo na sindhavaś tā asyavarṇaṃ śucayo bharibhrati ||
tā asya jyeṣṭhamindriyaṃ sacante tā īmā kṣetisvadhayā madantīḥ |
tā iṃ viśo na rājānaṃ vṛṇānābībhatsuvo apa vṛtrādatiṣṭhan ||
bībhatsūnāṃ sayujaṃ haṃsamāhurapāṃ divyānāṃsakhye carantam |
anuṣṭubhamanu carcūryamāṇamindraṃ nicikyuḥ kavayo manīṣā ||


Next: Hymn 125