Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 121

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकासीत |
स दाधार पर्थिवीं दयामुतेमां कस्मै देवायहविषा विधेम ||
य आत्मदा बलदा यस्य विश्व उपासते परशिषं यस्यदेवाः |
यस्य छायाम्र्तं यस्य मर्त्युः कस्मै देवायहविषा विधेम ||
यः पराणतो निमिषतो महित्वैक इद राजा जगतो बभूव |
य ईशे अस्य दविपदश्चतुष्पदः कस्मै देवाय हविषाविधेम ||
यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः |
यस्येमाः परदिशो यस्य बाहू कस्मै देवाय हविषाविधेम ||
येन दयौरुग्रा पर्थिवी च दर्ळ्हा येन सव सतभितं येननाकः |
यो अन्तरिक्षे रजसो विमानः कस्मै देवायहविषा विधेम ||
यं करन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसारेजमाने |
यत्राधि सूर उदितो विभाति कस्मै देवायहविषा विधेम ||
आपो ह यद बर्हतीर्विश्वमायन गर्भं दधानाजनयन्तीरग्निम |
ततो देवानां समवर्ततासुरेकःकस्मै देवाय हविषा विधेम ||
यश्चिदापो महिना पर्यपश्यद दक्षं दधानाजनयन्तीर्यज्ञम |
यो देवेष्वधि देव एक आसीत कस्मैदेवाय हविषा विधेम ||
मा नो हिंसीज्जनिता यः पर्थिव्या यो वा दिवंसत्यधर्मा जजान |
यश्चापश्चन्द्रा बर्हतीर्जजानकस्मै देवाय हविषा विधेम ||
परजापते न तवदेतान्यन्यो विश्वा जातानि परि ताबभूव |
यत्कामास्ते जुहुमस्तन नो अस्तु वयं सयाम पतयोरयीणाम ||

hiraṇyagharbhaḥ samavartatāghre bhūtasya jātaḥ patirekaāsīt |
sa dādhāra pṛthivīṃ dyāmutemāṃ kasmai devāyahaviṣā vidhema ||
ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasyadevāḥ |
yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāyahaviṣā vidhema ||
yaḥ prāṇato nimiṣato mahitvaika id rājā jaghato babhūva |
ya īśe asya dvipadaścatuṣpadaḥ kasmai devāya haviṣāvidhema ||
yasyeme himavanto mahitvā yasya samudraṃ rasayā sahāhuḥ |
yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣāvidhema ||
yena dyaurughrā pṛthivī ca dṛḷhā yena sva stabhitaṃ yenanākaḥ |
yo antarikṣe rajaso vimānaḥ kasmai devāyahaviṣā vidhema ||
yaṃ krandasī avasā tastabhāne abhyaikṣetāṃ manasārejamāne |
yatrādhi sūra udito vibhāti kasmai devāyahaviṣā vidhema ||
āpo ha yad bṛhatīrviśvamāyan gharbhaṃ dadhānājanayantīraghnim |
tato devānāṃ samavartatāsurekaḥkasmai devāya haviṣā vidhema ||
yaścidāpo mahinā paryapaśyad dakṣaṃ dadhānājanayantīryajñam |
yo deveṣvadhi deva eka āsīt kasmaidevāya haviṣā vidhema ||
mā no hiṃsījjanitā yaḥ pṛthivyā yo vā divaṃsatyadharmā jajāna |
yaścāpaścandrā bṛhatīrjajānakasmai devāya haviṣā vidhema ||
prajāpate na tvadetānyanyo viśvā jātāni pari tābabhūva |
yatkāmāste juhumastan no astu vayaṃ syāma patayorayīṇām ||


Next: Hymn 122