Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 107

आविरभून महि माघोनमेषां विश्वं जीवं तमसो निरमोचि |
महि जयोतिः पित्र्भिर्दत्तमागादुरुः पन्थादक्षिणाया अदर्शि ||
उच्चा दिवि दक्षिणावन्तो अस्थुर्ये अश्वदाः सह तेसूर्येण |
हिरण्यदा अम्र्तत्वं भजन्ते वासोदाः सोम परतिरन्त आयुः ||
दैवी पूर्तिर्दक्षिणा देवयज्या न कवारिभ्यो नहि तेप्र्णन्ति |
अथा नरः परयतदक्षिणासो.अवद्यभियाबहवः पर्णन्ति ||
शतधारं वायुमर्कं सवर्विदं नर्चक्षसस्ते अभिचक्षते हविः |
ये पर्णन्ति पर च यछन्ति संगमे तेदक्षिणां दुहते सप्तमातरम ||
दक्षिणावान परथमो हूत एति दक्षिणावान गरामणीरग्रमेति |
तमेव मन्ये नर्पतिं जनानां यः परथमोदक्षिणामाविवाय ||
तमेव रषिं तमु बरह्माणमाहुर्यज्ञन्यं सामगामुक्थशासम |
स शुक्रस्य तन्वो वेद तिस्रो यः परथमोदक्षिणया रराध ||
दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रमुत यद धिरण्यम |
दक्षिणान्नं वनुते यो न आत्मादक्षिणां वर्म कर्णुते विजानन ||
न भोजा मम्रुर्न नयर्थमीयुर्न रिष्यन्ति न वयथन्ते हभोजाः |
इदं यद विश्वं भुवनं सवश्चैतत सर्वन्दक्षिणैभ्यो ददाति ||
भोजा जिग्युः सुरभिं योनिमग्रे भोजा जिग्युर्वध्वं यासुवासाः |
भोजा जिग्युरन्तःपेयं सुराया भोजा जिग्युर्ये अहूताः परयन्ति ||
भोजायाश्वं सं मर्जन्त्याशुं भोजायास्ते कन्याशुम्भमाना |
भोजस्येदं पुष्करिणीव वेश्म परिष्क्र्तन्देवमानेव चित्रम ||
भोजमश्वाः सुष्ठुवाहो वहन्ति सुव्र्द रथो वर्ततेदक्षिणायाः |
भोजं देवासो.अवता भरेषु भोजःशत्रून समनीकेषु जेता ||

āvirabhūn mahi māghonameṣāṃ viśvaṃ jīvaṃ tamaso niramoci |
mahi jyotiḥ pitṛbhirdattamāghāduruḥ panthādakṣiṇāyā adarśi ||
uccā divi dakṣiṇāvanto asthurye aśvadāḥ saha tesūryeṇa |
hiraṇyadā amṛtatvaṃ bhajante vāsodāḥ soma pratiranta āyuḥ ||
daivī pūrtirdakṣiṇā devayajyā na kavāribhyo nahi tepṛṇanti |
athā naraḥ prayatadakṣiṇāso.avadyabhiyābahavaḥ pṛṇanti ||
śatadhāraṃ vāyumarkaṃ svarvidaṃ nṛcakṣasaste abhicakṣate haviḥ |
ye pṛṇanti pra ca yachanti saṃghame tedakṣiṇāṃ duhate saptamātaram ||
dakṣiṇāvān prathamo hūta eti dakṣiṇāvān ghrāmaṇīraghrameti |
tameva manye nṛpatiṃ janānāṃ yaḥ prathamodakṣiṇāmāvivāya ||
tameva ṛṣiṃ tamu brahmāṇamāhuryajñanyaṃ sāmaghāmukthaśāsam |
sa śukrasya tanvo veda tisro yaḥ prathamodakṣiṇayā rarādha ||
dakṣiṇāśvaṃ dakṣiṇā ghāṃ dadāti dakṣiṇā candramuta yad dhiraṇyam |
dakṣiṇānnaṃ vanute yo na ātmādakṣiṇāṃ varma kṛṇute vijānan ||
na bhojā mamrurna nyarthamīyurna riṣyanti na vyathante habhojāḥ |
idaṃ yad viśvaṃ bhuvanaṃ svaścaitat sarvandakṣiṇaibhyo dadāti ||
bhojā jighyuḥ surabhiṃ yonimaghre bhojā jighyurvadhvaṃ yāsuvāsāḥ |
bhojā jighyurantaḥpeyaṃ surāyā bhojā jighyurye ahūtāḥ prayanti ||
bhojāyāśvaṃ saṃ mṛjantyāśuṃ bhojāyāste kanyāśumbhamānā |
bhojasyedaṃ puṣkariṇīva veśma pariṣkṛtandevamāneva citram ||
bhojamaśvāḥ suṣṭhuvāho vahanti suvṛd ratho vartatedakṣiṇāyāḥ |
bhojaṃ devāso.avatā bhareṣu bhojaḥśatrūn samanīkeṣu jetā ||


Next: Hymn 108