Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 97

या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा |
मनैनु बभ्रूणामहं शतं धामानि सप्त च ||
शतं वो अम्ब धामानि सहस्रमुत वो रुहः |
अधाशतक्रत्वो यूयमिमं मे अगदं कर्त ||
ओषधीः परति मोदध्वं पुष्पवतीः परसूवरीः |
अश्वािव सजित्वरीर्वीरुधः पारयिष्ण्वः ||
ओषधीरिति मातरस्तद वो देवीरुप बरुवे |
सनेयमश्वंगां वास आत्मानं तव पूरुष ||
अश्वत्थे वो निषदनं पर्णे वो वसतिष कर्ता |
गोभाज इत्किलासथ यत सनवथ पूरुषम ||
यत्रौषधीः समग्मत राजानः समिताविव |
विप्रः सौच्यते भिषग रक्षोहामीवचातनः ||
अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम |
आवित्सिसर्वा ओषधीरस्मा अरिष्टतातये ||
उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते |
धनंसनिष्यन्तीनामात्मानं तव पूरुष ||
इष्क्र्तिर्नाम वो माताथो यूयं सथ निष्क्र्तीः |
सीराःपतत्र्णी सथन यदामयति निष कर्थ ||
अति विश्वाः परिष्ठा सतेन इव वरजमक्रमुः |
ओषधीःप्राचुच्यवुर्यत किं च तन्वो रपः ||
यदिमा वाजयन्नहमोषधीर्हस्त आदधे |
आत्मायक्ष्मस्य नश्यति पुरा जीवग्र्भो यथा ||
यस्यौषधीः परसर्पथाङगम-अञ्गं परुष-परुः |
ततोयक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव ||
साकं यक्ष्म पर पत चाषेण किकिदीविना |
साकंवातस्य धराज्या साकं नश्य निहाकया ||
अन्या वो अन्यामवत्वन्यान्यस्या उपावत |
ताः सर्वाःसंविदाना इदं मे परावता वचः ||
याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः |
बर्हस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ||
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत |
अथो यमस्यपड्बीशात सर्वस्माद देवकिल्बिषात ||
अवपतन्तीरवदन दिव ओषधयस परि |
यं जीवमश्नवामहै न स रिष्याति पूरुषः ||
या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः |
तासां तवमस्युत्तमारं कामाय शं हर्दे ||
या ओषधीः सोमराज्ञीर्विष्ठिताः पर्थिवीमनु |
बर्हस्पतिप्रसूता अस्यै सं दत्त वीर्यम ||
मा वो रिषत खनिता यस्मै चाहं खनामि वः |
दविपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम ||
याश्चेदमुपश्र्ण्वन्ति याश्च दूरं परागताः |
सर्वाः संगत्य वीरुधो.अस्यै सं दत्त वीर्यम ||
ओषधयः सं वदन्ते सोमेन सह राज्ञा |
यस्मै कर्णोतिब्राह्मणस्तं राजन पारयामसि ||
तवमुत्तमास्योषधे तव वर्क्षा उपस्तयः |
उपस्तिरस्तुसो.अस्माकं यो अस्मानभिदासति ||

yā oṣadhīḥ pūrvā jātā devebhyastriyughaṃ purā |
manainu babhrūṇāmahaṃ śataṃ dhāmāni sapta ca ||
śataṃ vo amba dhāmāni sahasramuta vo ruhaḥ |
adhāśatakratvo yūyamimaṃ me aghadaṃ kṛta ||
oṣadhīḥ prati modadhvaṃ puṣpavatīḥ prasūvarīḥ |
aśvāiva sajitvarīrvīrudhaḥ pārayiṣṇvaḥ ||
oṣadhīriti mātarastad vo devīrupa bruve |
saneyamaśvaṃghāṃ vāsa ātmānaṃ tava pūruṣa ||
aśvatthe vo niṣadanaṃ parṇe vo vasatiṣ kṛtā |
ghobhāja itkilāsatha yat sanavatha pūruṣam ||
yatrauṣadhīḥ samaghmata rājānaḥ samitāviva |
vipraḥ saucyate bhiṣagh rakṣohāmīvacātanaḥ ||
aśvāvatīṃ somāvatīmūrjayantīmudojasam |
āvitsisarvā oṣadhīrasmā ariṣṭatātaye ||
ucchuṣmā oṣadhīnāṃ ghāvo ghoṣṭhādiverate |
dhanaṃsaniṣyantīnāmātmānaṃ tava pūruṣa ||
iṣkṛtirnāma vo mātātho yūyaṃ stha niṣkṛtīḥ |
sīrāḥpatatṛṇī sthana yadāmayati niṣ kṛtha ||
ati viśvāḥ pariṣṭhā stena iva vrajamakramuḥ |
oṣadhīḥprācucyavuryat kiṃ ca tanvo rapaḥ ||
yadimā vājayannahamoṣadhīrhasta ādadhe |
ātmāyakṣmasya naśyati purā jīvaghṛbho yathā ||
yasyauṣadhīḥ prasarpathāṅgham-añghaṃ paruṣ-paruḥ |
tatoyakṣmaṃ vi bādhadhva ughro madhyamaśīriva ||
sākaṃ yakṣma pra pata cāṣeṇa kikidīvinā |
sākaṃvātasya dhrājyā sākaṃ naśya nihākayā ||
anyā vo anyāmavatvanyānyasyā upāvata |
tāḥ sarvāḥsaṃvidānā idaṃ me prāvatā vacaḥ ||
yāḥ phalinīryā aphalā apuṣpā yāśca puṣpiṇīḥ |
bṛhaspatiprasūtāstā no muñcantvaṃhasaḥ ||
muñcantu mā śapathyādatho varuṇyāduta |
atho yamasyapaḍbīśāt sarvasmād devakilbiṣāt ||
avapatantīravadan diva oṣadhayas pari |
yaṃ jīvamaśnavāmahai na sa riṣyāti pūruṣaḥ ||
yā oṣadhīḥ somarājñīrbahvīḥ śatavicakṣaṇāḥ |
tāsāṃ tvamasyuttamāraṃ kāmāya śaṃ hṛde ||
yā oṣadhīḥ somarājñīrviṣṭhitāḥ pṛthivīmanu |
bṛhaspatiprasūtā asyai saṃ datta vīryam ||
mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ |
dvipaccatuṣpadasmākaṃ sarvamastvanāturam ||
yāścedamupaśṛṇvanti yāśca dūraṃ parāghatāḥ |
sarvāḥ saṃghatya vīrudho.asyai saṃ datta vīryam ||
oṣadhayaḥ saṃ vadante somena saha rājñā |
yasmai kṛṇotibrāhmaṇastaṃ rājan pārayāmasi ||
tvamuttamāsyoṣadhe tava vṛkṣā upastayaḥ |
upastirastuso.asmākaṃ yo asmānabhidāsati ||


Next: Hymn 98