Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 93

महि दयावाप्र्थिवी भूतमुर्वी नारी यह्वी न रोदसीसदं नः |
तेभिर्नः पातं सह्यस एभिर्नः पातंशूषणि ||
यज्ञे-यज्ञे स मर्त्यो देवान सपर्यति |
यः सुम्नैर्दीर्घश्रुत्तम आविवासत्येनान ||
विश्वेषामिरज्यवो देवानां वार्महः |
विश्वे हिविश्वमहसो विश्वे यज्ञेषु यज्ञियाः ||
ते घा राजानो अम्र्तस्य मन्द्रा अर्यमा मित्रो वरुणःपरिज्मा |
कद रुद्रो नर्णां सतुतो मरुतः पूषणो भगः ||
उत नो नक्तमपां वर्षण्वसू सूर्यामासा सदनायसधन्या |
सचा यत साद्येषामहिर्बुध्नेषु बुध्न्यः ||
उत नो देवावश्विना शुभस पती धामभिर्मित्रावरुणाुरुष्यताम |
महः स राय एषते.अति धन्वेव दुरिता ||
उत नो रुद्रा चिन मर्ळतामश्विना विश्वे देवासो रथस्पतिर्भगः |
रभुर्वाज रभुक्षणः परिज्मा विश्ववेदसः ||
रभुरभुक्षा रभुर्विधतो मद आ ते हरी जूजुवानस्यवाजिना |
दुष्टरं यस्य साम चिद रधग यज्ञो नमानुषः ||
कर्धी नो अह्रयो देव सवितः स च सतुषे मघोनाम |
सहो नैन्द्रो वह्निभिर्न्येषां चर्षणीनां चक्रं रश्मिं नयोयुवे ||
ऐषु दयावाप्र्थिवी धातं महदस्मे वीरेषु विश्वचर्षणिश्रवः |
पर्क्षं वाजस्य सातये पर्क्षं रायोततुर्वणे ||
एतं शंसमिन्द्रास्मयुष टवं कूचित सन्तं सहसावन्नभिष्टये सदा पाह्यभिष्टये |
मेदतां वेदता वसो ||
एतं मे सतोमं तना न सूर्ये दयुतद्यामानं वाव्र्धन्तन्र्णाम |
संवननं नाश्व्यं तष्टेवानपच्युतम ||
वावर्त येषां राया युक्तैषां हिरण्ययी |
नेमधितान पौंस्या वर्थेव विष्टान्ता ||
पर तद दुःशीमे पर्थवाने वेने पर रामे वोचमसुरेमघवत्सु |
ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्येषाम ||
अधीन नवत्र सप्ततिं च सप्त च |
सद्यो दिदिष्ट तान्वःसद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ||

mahi dyāvāpṛthivī bhūtamurvī nārī yahvī na rodasīsadaṃ naḥ |
tebhirnaḥ pātaṃ sahyasa ebhirnaḥ pātaṃśūṣaṇi ||
yajñe-yajñe sa martyo devān saparyati |
yaḥ sumnairdīrghaśruttama āvivāsatyenān ||
viśveṣāmirajyavo devānāṃ vārmahaḥ |
viśve hiviśvamahaso viśve yajñeṣu yajñiyāḥ ||
te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥparijmā |
kad rudro nṛṇāṃ stuto marutaḥ pūṣaṇo bhaghaḥ ||
uta no naktamapāṃ vṛṣaṇvasū sūryāmāsā sadanāyasadhanyā |
sacā yat sādyeṣāmahirbudhneṣu budhnyaḥ ||
uta no devāvaśvinā śubhas patī dhāmabhirmitrāvaruṇāuruṣyatām |
mahaḥ sa rāya eṣate.ati dhanveva duritā ||
uta no rudrā cin mṛḷatāmaśvinā viśve devāso rathaspatirbhaghaḥ |
ṛbhurvāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ ||
ṛbhurbhukṣā ṛbhurvidhato mada ā te harī jūjuvānasyavājinā |
duṣṭaraṃ yasya sāma cid ṛdhagh yajño namānuṣaḥ ||
kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām |
saho naindro vahnibhirnyeṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ nayoyuve ||
aiṣu dyāvāpṛthivī dhātaṃ mahadasme vīreṣu viśvacarṣaṇiśravaḥ |
pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyotaturvaṇe ||
etaṃ śaṃsamindrāsmayuṣ ṭvaṃ kūcit santaṃ sahasāvannabhiṣṭaye sadā pāhyabhiṣṭaye |
medatāṃ vedatā vaso ||
etaṃ me stomaṃ tanā na sūrye dyutadyāmānaṃ vāvṛdhantanṛṇām |
saṃvananaṃ nāśvyaṃ taṣṭevānapacyutam ||
vāvarta yeṣāṃ rāyā yuktaiṣāṃ hiraṇyayī |
nemadhitāna pauṃsyā vṛtheva viṣṭāntā ||
pra tad duḥśīme pṛthavāne vene pra rāme vocamasuremaghavatsu |
ye yuktvāya pañca śatāsmayu pathā viśrāvyeṣām ||
adhīn nvatra saptatiṃ ca sapta ca |
sadyo didiṣṭa tānvaḥsadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ ||


Next: Hymn 94