Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 76

आ व रञ्जस ऊर्जां वयुष्टिष्विन्द्रं मरुतो रोदसीनक्तन |
उभे यथा नो अहनी सचाभुवा सदः-सदोवरिवस्यात उद्भिदा ||
तदु शरेष्ठं सवनं सुनोतनातयो न हस्तयतो अद्रिःसोतरि |
विदद धयर्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः ||
तदिद धयस्य सवनं विवेरपो यथा पुरा मनवेगातुमश्रेत |
गोर्णसि तवाष्ट्रे अश्वनिर्णिजि परेमध्वरेष्वध्वरानशिश्रयुः ||
अप हत रक्षसो भङगुरावत सकभायत निरतिंसेधतामतिम |
आ नो रयिं सर्ववीरं सुनोतन देवाव्यम्भरत शलोकमद्रयः ||
दिवश्चिदा वो.अमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः |
वायोश्चिद सोमरभस्तरेभ्यो.अग्नेश्चिदर्चपितुक्र्त्तरेभ्यः ||
भुरन्तु नो यशसः सोत्वन्धसो गरावाणो वाचा दिवितादिवित्मता |
नरो यत्र दुहते काम्यं मध्वाघोषयन्तोभितो मिथस्तुरः ||
सुन्वन्ति सोमं रथिरासो अद्रयो निरस्य रसं गविषोदुहन्ति ते |
दुहन्त्यूधरुपसेचनाय कं नरो हव्य नामर्जयन्त आसभिः ||
एते नरः सवपसो अभूतन य इन्द्राय सुनुथ सोममद्रयः |
वामं-वामं वो दिव्याय धाम्ने वसु-वसु वः पार्थिवयसुन्वते ||

ā va ṛñjasa ūrjāṃ vyuṣṭiṣvindraṃ maruto rodasīanaktana |
ubhe yathā no ahanī sacābhuvā sadaḥ-sadovarivasyāta udbhidā ||
tadu śreṣṭhaṃ savanaṃ sunotanātyo na hastayato adriḥsotari |
vidad dhyaryo abhibhūti pauṃsyaṃ maho rāye cittarute yadarvataḥ ||
tadid dhyasya savanaṃ viverapo yathā purā manaveghātumaśret |
ghoarṇasi tvāṣṭre aśvanirṇiji premadhvareṣvadhvarānaśiśrayuḥ ||
apa hata rakṣaso bhaṅghurāvata skabhāyata nirtiṃsedhatāmatim |
ā no rayiṃ sarvavīraṃ sunotana devāvyambharata ślokamadrayaḥ ||
divaścidā vo.amavattarebhyo vibhvanā cidāśvapastarebhyaḥ |
vāyościda somarabhastarebhyo.aghneścidarcapitukṛttarebhyaḥ ||
bhurantu no yaśasaḥ sotvandhaso ghrāvāṇo vācā divitādivitmatā |
naro yatra duhate kāmyaṃ madhvāghoṣayantoabhito mithasturaḥ ||
sunvanti somaṃ rathirāso adrayo nirasya rasaṃ ghaviṣoduhanti te |
duhantyūdharupasecanāya kaṃ naro havya nāmarjayanta āsabhiḥ ||
ete naraḥ svapaso abhūtana ya indrāya sunutha somamadrayaḥ |
vāmaṃ-vāmaṃ vo divyāya dhāmne vasu-vasu vaḥ pārthivayasunvate ||


Next: Hymn 77