Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 68

उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः |
गिरिभ्रजो नोर्मयो मदन्तो बर्हस्पतिमभ्यर्का अनावन ||
सं गोभिराङगिरसो नक्षमाणो भग इवेदर्यमणंनिनाय |
जने मित्रो न दम्पती अनक्ति बर्हस्पतेवाजयाशून्रिवाजौ ||
साध्वर्या अतिथिनीरिषिरा सपार्हाः सुवर्णानवद्यरूपाः |
बर्हस्पतिः पर्वते भयो वितूर्या निर्गाूपे यवमिव सथिविभ्यः ||
आप्रुषायन मधुन रतस्य योनिमवक्षिपन्नर्क उल्कामिवद्योः |
बर्हस्पतिरुद्धरन्नश्मनो गा भूम्या उद्नेव वित्वचं बिभेद ||
अप जयोतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वाताजत |
बर्हस्पतिरनुम्र्श्या वलस्याभ्रमिव वात आ चक्रा गाः ||
यदा वलस्य पीयतो जसुं भेद बर्हस्पतिरग्नितपोभिरर्कैः |
दद्भिर्न जिह्वा परिविष्टमाददाविर्निधीन्रक्र्णोदुस्रियाणाम ||
बर्हस्पतिरमत हि तयदासां नाम सवरीणां सदनेगुहा यत |
आण्डेव भित्त्वा शकुनस्य गर्भमुदुस्रियाःपर्वतस्य तमनाजत ||
अश्नापिनद्धं मधु पर्यपश्यन मत्स्यं न दीन उदनिक्षियन्तम |
निष टज्जभार चमसं न वर्क्षाद्ब्र्हस्पतिर्विरवेणा विक्र्त्य ||
सोषामविन्दत स सवः सो अग्निं सो अर्केण वि बबाधेतमांसि |
बर्हस्पतिर्गोवपुषो वलस्य निर्मज्जानं नपर्वणो जभार ||
हिमेव पर्णा मुषिता वनानि बर्हस्पतिनाक्र्पयद वलो गाः |
अनानुक्र्त्यमपुनश्चकार यात सूर्यामासा मिथौच्चरातः ||
अभि शयावं न कर्शनेभिरश्वं नक्षत्रेभिः पितरोद्यामपिंशन |
रात्र्यां तमो अदधुर्ज्योतिरहन्ब्र्हस्पतिर्भिनदद्रिं विदद गाः ||
इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति |
बर्हस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः सन्र्भिर्नो वयो धात ||

udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ |
ghiribhrajo normayo madanto bṛhaspatimabhyarkā anāvan ||
saṃ ghobhirāṅghiraso nakṣamāṇo bhagha ivedaryamaṇaṃnināya |
jane mitro na dampatī anakti bṛhaspatevājayāśūnrivājau ||
sādhvaryā atithinīriṣirā spārhāḥ suvarṇāanavadyarūpāḥ |
bṛhaspatiḥ parvate bhyo vitūryā nirghāūpe yavamiva sthivibhyaḥ ||
āpruṣāyan madhuna ṛtasya yonimavakṣipannarka ulkāmivadyoḥ |
bṛhaspatiruddharannaśmano ghā bhūmyā udneva vitvacaṃ bibheda ||
apa jyotiṣā tamo antarikṣādudnaḥ śīpālamiva vātaājat |
bṛhaspatiranumṛśyā valasyābhramiva vāta ā cakraā ghāḥ ||
yadā valasya pīyato jasuṃ bhed bṛhaspatiraghnitapobhirarkaiḥ |
dadbhirna jihvā pariviṣṭamādadāvirnidhīnrakṛṇodusriyāṇām ||
bṛhaspatiramata hi tyadāsāṃ nāma svarīṇāṃ sadaneghuhā yat |
āṇḍeva bhittvā śakunasya gharbhamudusriyāḥparvatasya tmanājat ||
aśnāpinaddhaṃ madhu paryapaśyan matsyaṃ na dīna udanikṣiyantam |
niṣ ṭajjabhāra camasaṃ na vṛkṣādbṛhaspatirviraveṇā vikṛtya ||
soṣāmavindat sa svaḥ so aghniṃ so arkeṇa vi babādhetamāṃsi |
bṛhaspatirghovapuṣo valasya nirmajjānaṃ naparvaṇo jabhāra ||
himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo ghāḥ |
anānukṛtyamapunaścakāra yāt sūryāmāsā mithauccarātaḥ ||
abhi śyāvaṃ na kṛśanebhiraśvaṃ nakṣatrebhiḥ pitarodyāmapiṃśan |
rātryāṃ tamo adadhurjyotirahanbṛhaspatirbhinadadriṃ vidad ghāḥ ||
idamakarma namo abhriyāya yaḥ pūrvīranvānonavīti |
bṛhaspatiḥ sa hi ghobhiḥ so aśvaiḥ sa vīrebhiḥ sanṛbhirno vayo dhāt ||


Next: Hymn 69