Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 61

इदमित्था रौद्रं गूर्तवचा बरह्म करत्वा शच्यामन्तराजौ |
कराणा यदस्य पितरा मंहनेष्ठाः पर्षत्पक्थे अहन्ना सप्त होतॄन ||
स इद दानाय दभ्याय वन्वञ्च्यवानः सूदैरमिमीतवेदिम |
तूर्वयाणो गूर्तवचस्तमः कषोदो न रेत इतूतिसिञ्चत ||
मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथोद्रवन्ता |
आ यः शर्यभिस्तुविन्र्म्णोस्याश्रीणीतादिशं गभस्तौ ||
कर्ष्णा यद गोष्वरुणीषु सीदद दिवो नपाताश्विनाहुवे वाम |
वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसानेषमस्म्र्तध्रू ||
परथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्योपौहत |
पुनस्तदा वर्हति यत कनाया दुहितुरानुभ्र्तमनर्वा ||
मध्या यत कर्त्वमभवदभीके कामं कर्ण्वाणेपितरि युवत्याम |
मनानग रेतो जहतुर्वियन्ता सानौनिषिक्तं सुक्र्तस्य योनौ ||
पिता यत सवां दुहितरमधिष्कन कष्मया रेतःसंजग्मानो नि षिञ्चत |
सवाध्यो.अजनयन बरह्म देवावास्तोष पतिं वरतपां निरतक्षन ||
स ईं वर्षा न फेनमस्यदाजौ समदा परैदपदभ्रचेताः |
सरत पदा न दक्षिणा पराव्रं न ता नुमे पर्शन्यो जग्र्भ्रे ||
मक्षू न वह्निः परजाया उपब्दिरग्निं न नग्न उपसीददूधः |
सनितेध्मं सनितोत वाजं स धर्ताजज्ञे सहसा यवीयुत ||
मक्षू कनायाः सख्यं नवग्वा रतं वदन्त रतयुक्तिमग्मन |
दविबर्हसो य उप गोपमागुरदक्षिणासो अच्युतादुदुक्षन ||
मक्षू कनायाः सख्यं नवीयो राधो न रेत रतमित्तुरण्यन |
शुचि यत ते रेक्ण आयजन्त सबर्दुघायाः पयौस्रियायाः ||
पश्वा यत पश्चा वियुता बुधन्तेति बरवीति वक्तरीरराणः |
वसोर्वसुत्वा कारवो.अनेहा विश्वं विवेष्टिद्रविणमुप कषु ||
तदिन नवस्य परिषद्वानो अग्मन पुरू सदन्तो नार्षदम्बिभित्सन |
वि शुष्णस्य संग्रथितमनर्वा विदत्पुरुप्रजातस्य गुहा यत ||
भर्गो ह नामोत यस्य देवाः सवर्ण ये तरिषधस्थेनिषेदुः |
अग्निर्ह नामोत जातवेदाः शरुधी नो होतरतस्य होताध्रुक ||
उत तया मे रौद्रावर्चिमन्ता नासत्याविन्द्र गूर्तयेयजध्यै |
मनुष्वद वर्क्तबर्हिषे रराणा मन्दूहितप्रयसा विक्षु यज्यू ||
अयं सतुतो राजा वन्दि वेधा अपश व विप्रस्तरतिस्वसेतुः |
स कक्षीवन्तं रेजयत सो अग्निं नेमिं नचक्रमर्वतो रघुद्रु ||
स दविबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वन्दुहध्यै |
सं यन मित्रावरुणा वर्ञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः ||
तद्बन्धुः सूरिर्दिवि ते धियन्धा नाभानेदिष्ठो रपतिप्र वेनन |
सा नो नाभिः परमास्य वा घाहं तत्पश्चा कतिथश्चिदास ||
इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मिसर्वः |
दविजा अह परथमजा रतस्येदं धेनुरदुहज्जायमाना ||
अधासु मन्द्रो अरतिर्विभावाव सयति दविवर्तनिर्वनेषाट |
ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन मक्षू सथिरंशेव्र्धं सूत माता ||
अधा गाव उपमातिं कनाया अनु शवान्तस्य कस्य चित्परेयुः |
शरुधि तवं सुद्रविणो नस्त्वं याळ आश्वघ्नस्यववर्धे सून्र्ताभिः ||
अध तवमिन्द्र विद्ध्यस्मान महो राये नर्पते वज्रबाहुः |
रक्षा च नो मघोनह पाहि सूरीननेहसस्ते हरिवोभिष्टौ ||
अध यद राजाना गविष्टौ सरत सरण्युः कारवेजरण्युः |
विप्रः परेष्ठः स हयेषां बभूव परा चवक्षदुत पर्षदेनान ||
अधा नवस्य जेन्यस्य पुष्टौ वर्था रेभन्त ईमहे तदूनु |
सरण्युरस्य सूनुरश्वो विप्रश्चासि शरवसश्चसातौ ||
युवोर्यदि सख्यायास्मे शर्धाय सतोमं जुजुषे नमस्वान्विश्वत्र यस्मिन्ना गिरः समीचीः पूर्वीव गतूर्दाशत सून्र्तायै ||
स गर्णानो अद्भिर्देववानिति सुबन्धुर्नमसा सूक्तैः |
वर्धदुक्थैर्वचोभिरा हि नूनं वयध्वैति पयसौस्रियायाः ||
त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः |
ये वाजाननयता वियन्तो ये सथा निचेतारो अमूराः ||

idamitthā raudraṃ ghūrtavacā brahma kratvā śacyāmantarājau |
krāṇā yadasya pitarā maṃhaneṣṭhāḥ parṣatpakthe ahannā sapta hotṝn ||
sa id dānāya dabhyāya vanvañcyavānaḥ sūdairamimītavedim |
tūrvayāṇo ghūrtavacastamaḥ kṣodo na reta itaūtisiñcat ||
mano na yeṣu havaneṣu tighmaṃ vipaḥ śacyā vanuthodravantā |
ā yaḥ śaryabhistuvinṛmṇoasyāśrīṇītādiśaṃ ghabhastau ||
kṛṣṇā yad ghoṣvaruṇīṣu sīdad divo napātāśvināhuve vām |
vītaṃ me yajñamā ghataṃ me annaṃ vavanvāṃsāneṣamasmṛtadhrū ||
prathiṣṭa yasya vīrakarmamiṣṇadanuṣṭhitaṃ nu naryoapauhat |
punastadā vṛhati yat kanāyā duhiturāanubhṛtamanarvā ||
madhyā yat kartvamabhavadabhīke kāmaṃ kṛṇvāṇepitari yuvatyām |
manānagh reto jahaturviyantā sānauniṣiktaṃ sukṛtasya yonau ||
pitā yat svāṃ duhitaramadhiṣkan kṣmayā retaḥsaṃjaghmāno ni ṣiñcat |
svādhyo.ajanayan brahma devāvāstoṣ patiṃ vratapāṃ niratakṣan ||
sa īṃ vṛṣā na phenamasyadājau smadā paraidapadabhracetāḥ |
sarat padā na dakṣiṇā parāvṛṃ na tā nume pṛśanyo jaghṛbhre ||
makṣū na vahniḥ prajāyā upabdiraghniṃ na naghna upasīdadūdhaḥ |
sanitedhmaṃ sanitota vājaṃ sa dhartājajñe sahasā yavīyut ||
makṣū kanāyāḥ sakhyaṃ navaghvā ṛtaṃ vadanta ṛtayuktimaghman |
dvibarhaso ya upa ghopamāghuradakṣiṇāso acyutādudukṣan ||
makṣū kanāyāḥ sakhyaṃ navīyo rādho na reta ṛtamitturaṇyan |
śuci yat te rekṇa āyajanta sabardughāyāḥ payausriyāyāḥ ||
paśvā yat paścā viyutā budhanteti bravīti vaktarīrarāṇaḥ |
vasorvasutvā kāravo.anehā viśvaṃ viveṣṭidraviṇamupa kṣu ||
tadin nvasya pariṣadvāno aghman purū sadanto nārṣadambibhitsan |
vi śuṣṇasya saṃghrathitamanarvā vidatpuruprajātasya ghuhā yat ||
bhargho ha nāmota yasya devāḥ svarṇa ye triṣadhastheniṣeduḥ |
aghnirha nāmota jātavedāḥ śrudhī no hotartasya hotādhruk ||
uta tyā me raudrāvarcimantā nāsatyāvindra ghūrtayeyajadhyai |
manuṣvad vṛktabarhiṣe rarāṇā mandūhitaprayasā vikṣu yajyū ||
ayaṃ stuto rājā vandi vedhā apaś va viprastaratisvasetuḥ |
sa kakṣīvantaṃ rejayat so aghniṃ nemiṃ nacakramarvato raghudru ||
sa dvibandhurvaitaraṇo yaṣṭā sabardhuṃ dhenumasvanduhadhyai |
saṃ yan mitrāvaruṇā vṛñja ukthairjyeṣṭhebhiraryamaṇaṃ varūthaiḥ ||
tadbandhuḥ sūrirdivi te dhiyandhā nābhānediṣṭho rapatipra venan |
sā no nābhiḥ paramāsya vā ghāhaṃ tatpaścā katithaścidāsa ||
iyaṃ me nābhiriha me sadhasthamime me devā ayamasmisarvaḥ |
dvijā aha prathamajā ṛtasyedaṃ dhenuraduhajjāyamānā ||
adhāsu mandro aratirvibhāvāva syati dvivartanirvaneṣāṭ |
ūrdhvā yacchreṇirna śiśurdan makṣū sthiraṃśevṛdhaṃ sūta mātā ||
adhā ghāva upamātiṃ kanāyā anu śvāntasya kasya citpareyuḥ |
śrudhi tvaṃ sudraviṇo nastvaṃ yāḷ āśvaghnasyavavṛdhe sūnṛtābhiḥ ||
adha tvamindra viddhyasmān maho rāye nṛpate vajrabāhuḥ |
rakṣā ca no maghonah pāhi sūrīnanehasaste harivoabhiṣṭau ||
adha yad rājānā ghaviṣṭau sarat saraṇyuḥ kāravejaraṇyuḥ |
vipraḥ preṣṭhaḥ sa hyeṣāṃ babhūva parā cavakṣaduta parṣadenān ||
adhā nvasya jenyasya puṣṭau vṛthā rebhanta īmahe tadūnu |
saraṇyurasya sūnuraśvo vipraścāsi śravasaścasātau ||
yuvoryadi sakhyāyāsme śardhāya stomaṃ jujuṣe namasvānviśvatra yasminnā ghiraḥ samīcīḥ pūrvīva ghatūrdāśat sūnṛtāyai ||
sa ghṛṇāno adbhirdevavāniti subandhurnamasā sūktaiḥ |
vardhadukthairvacobhirā hi nūnaṃ vyadhvaiti payasausriyāyāḥ ||
ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ |
ye vājānanayatā viyanto ye sthā nicetāro amūrāḥ ||


Next: Hymn 62