Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 36

उषासानक्ता बर्हती सुपेशसा दयावाक्षामा वरुणोमित्रो अर्यमा |
इन्द्रं हुवे मरुतः पर्वतानप आदित्यान्द्यावाप्र्थिवी अपः सवः ||
दयौश्च नः पर्थिवी च परचेतस रतावरी रक्षतामंहसोरिषः |
मा दुर्विदत्रा निरतिर्न ईशत तद देवानामवोद्या वर्णीमहे ||
विश्वस्मान नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्यरेवतः |
सवर्वज्ज्योतिरव्र्कं नशीमहि तद देवानां ... ||
गरावा वदन्नप रक्षांसि सेधतु दुष्वप्न्यं निरतिंविश्वमत्रिणम |
आदित्यं शर्म मरुतामशीमहि तद्देवानां ... ||
एन्द्रो बर्हिः सीदतु पिन्वतामिळा बर्हस्पतिः सामभिरकवो अर्चतु |
सुप्रकेतं जीवसे मन्म धीमहि तद्देवानां ... ||
दिविस्प्र्शं यज्ञमस्माकमश्विना जीराध्वरं कर्णुतंसुम्नमिष्टये |
पराचीनरश्मिमाहुतं घर्तेन तद्देवानां ... ||
उप हवये सुहवं मारुतं गणं पावकं रष्वं सख्यायशम्भुवम |
रायस पोषं सौश्रवसाय धीमहि तद्देवानां ... ||
अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम |
सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानां ... ||
सनेम तत सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रानागसः |
बरह्मद्विषो विष्वगेनो भरेरत तद्देवानां ... ||
ये सथा मनोर्यज्ञियास्ते शर्णोतन यद वो देवा ईमहेतद ददातन |
जैत्रं करतुं रयिमद वीरवद यशस्तद्देवानां ... ||
महदद्य महतामा वर्णीमहे.अवो देवानां बर्हतामनर्वणाम |
यथा वसु वीरजातं नशामहै तद्देवानां ... ||
महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणेस्वस्तये |
शरेष्ठे सयाम सवितुः सवीमनि तद्देवानां ... ||
ये सवितुः सत्यसवस्य विश्वे मित्रस्य वरते वरुणस्यदेवाः |
ते सौभगं वीरवद गोमदप्नो दधातनद्रविणं चित्रमस्मे ||
सविता पश्चातात सविता पुरस्तात सवितोत्तरात्तात्सविताधरात्तात |
सविता नः सुवतु सर्वतातिं सविता नोरासतां दीर्घमयुः ||

uṣāsānaktā bṛhatī supeśasā dyāvākṣāmā varuṇomitro aryamā |
indraṃ huve marutaḥ parvatānapa ādityāndyāvāpṛthivī apaḥ svaḥ ||
dyauśca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatāmaṃhasoriṣaḥ |
mā durvidatrā nirtirna īśata tad devānāmavoadyā vṛṇīmahe ||
viśvasmān no aditiḥ pātvaṃhaso mātā mitrasya varuṇasyarevataḥ |
svarvajjyotiravṛkaṃ naśīmahi tad devānāṃ ... ||
ghrāvā vadannapa rakṣāṃsi sedhatu duṣvapnyaṃ nirtiṃviśvamatriṇam |
ādityaṃ śarma marutāmaśīmahi taddevānāṃ ... ||
endro barhiḥ sīdatu pinvatāmiḷā bṛhaspatiḥ sāmabhirkvo arcatu |
supraketaṃ jīvase manma dhīmahi taddevānāṃ ... ||
divispṛśaṃ yajñamasmākamaśvinā jīrādhvaraṃ kṛṇutaṃsumnamiṣṭaye |
prācīnaraśmimāhutaṃ ghṛtena taddevānāṃ ... ||
upa hvaye suhavaṃ mārutaṃ ghaṇaṃ pāvakaṃ ṛṣvaṃ sakhyāyaśambhuvam |
rāyas poṣaṃ sauśravasāya dhīmahi taddevānāṃ ... ||
apāṃ peruṃ jīvadhanyaṃ bharāmahe devāvyaṃ suhavamadhvaraśriyam |
suraśmiṃ somamindriyaṃ yamīmahi taddevānāṃ ... ||
sanema tat susanitā sanitvabhirvayaṃ jīvā jīvaputrāanāghasaḥ |
brahmadviṣo viṣvagheno bharerata taddevānāṃ ... ||
ye sthā manoryajñiyāste śṛṇotana yad vo devā īmahetad dadātana |
jaitraṃ kratuṃ rayimad vīravad yaśastaddevānāṃ ... ||
mahadadya mahatāmā vṛṇīmahe.avo devānāṃ bṛhatāmanarvaṇām |
yathā vasu vīrajātaṃ naśāmahai taddevānāṃ ... ||
maho aghneḥ samidhānasya śarmaṇyanāghā mitre varuṇesvastaye |
śreṣṭhe syāma savituḥ savīmani taddevānāṃ ... ||
ye savituḥ satyasavasya viśve mitrasya vrate varuṇasyadevāḥ |
te saubhaghaṃ vīravad ghomadapno dadhātanadraviṇaṃ citramasme ||
savitā paścātāt savitā purastāt savitottarāttātsavitādharāttāt |
savitā naḥ suvatu sarvatātiṃ savitā norāsatāṃ dīrghamayuḥ ||


Next: Hymn 37