Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 32

पर सु गमन्ता धियसानस्य सक्षणि वरेभिर्वरानभिषु परसीदतः |
अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति ||
वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसापुरुष्टुत |
ये तवा वहन्ति मुहुरध्वरानुप ते सुवन्वन्तु वग्यनानराधसः ||
तदिन मे छन्त्सत वपुषो वपुष्टरं पुत्रो यज्जानम्पित्रोरधीयति |
जाया पतिं वहति वग्नुना सुमत पुंसैद भद्रो वहतुः परिष्क्र्तः ||
तदित सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः |
माता यन मन्तुर्यूथस्यपूर्व्याभि वाणस्य सप्तधातुरिज्जनः ||
पर वो.अछा रिरिचे देवयुष पदमेको रुद्रेभिर्यातितुर्वणिः |
जरा वा येष्वम्र्तेषु दावने परि वूमेभ्यः सिञ्चता मधु ||
निधीयमानमपगूळमप्सु पर मे देवानां वरतपाुवाच |
इन्द्रो विद्वाननु हि तवा चचक्ष तेनाहमग्नेनुशिष्ट आगाम ||
अक्षेत्रवित कषेत्रविदं हयप्राट स परैतिक्षेत्रविदानुशिष्टः |
एतद वै भद्रमनुशासनोस्योतस्रुतिं विन्दत्यञ्जसीनाम ||
अद्येदु पराणीदममन्निमाहापीव्र्तो अधयन मातुरूधः |
एमेनमाप जरिमा युवानमहेळन वसुः सुमनाबभूव ||
एतानि भद्रा कलश करियाम कुरुश्रवण ददतो मघानि |
दान इद वो मघवानः सो अस्त्वयं च सोमो हर्दि यम्बिभर्मि ||

pra su ghmantā dhiyasānasya sakṣaṇi varebhirvarānabhiṣu prasīdataḥ |
asmākamindra ubhayaṃ jujoṣati yatsomyasyāndhaso bubodhati ||
vīndra yāsi divyāni rocanā vi pārthivāni rajasāpuruṣṭuta |
ye tvā vahanti muhuradhvarānupa te suvanvantu vaghyanānarādhasaḥ ||
tadin me chantsat vapuṣo vapuṣṭaraṃ putro yajjānampitroradhīyati |
jāyā patiṃ vahati vaghnunā sumat puṃsaid bhadro vahatuḥ pariṣkṛtaḥ ||
tadit sadhasthamabhi cāru dīdhaya ghāvo yacchāsanvahatuṃ na dhenavaḥ |
mātā yan manturyūthasyapūrvyābhi vāṇasya saptadhāturijjanaḥ ||
pra vo.achā ririce devayuṣ padameko rudrebhiryātiturvaṇiḥ |
jarā vā yeṣvamṛteṣu dāvane pari vaūmebhyaḥ siñcatā madhu ||
nidhīyamānamapaghūḷamapsu pra me devānāṃ vratapāuvāca |
indro vidvānanu hi tvā cacakṣa tenāhamaghneanuśiṣṭa āghām ||
akṣetravit kṣetravidaṃ hyaprāṭ sa praitikṣetravidānuśiṣṭaḥ |
etad vai bhadramanuśāsanosyotasrutiṃ vindatyañjasīnām ||
adyedu prāṇīdamamannimāhāpīvṛto adhayan māturūdhaḥ |
emenamāpa jarimā yuvānamaheḷan vasuḥ sumanābabhūva ||
etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni |
dāna id vo maghavānaḥ so astvayaṃ ca somo hṛdi yambibharmi ||


Next: Hymn 33