Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 28

विश्वो हयन्यो अरिराजगाम ममेदह शवशुरो न जगाम |
जक्षीयाद धना उत सोमं पपीयात सवाशितः पुनरस्तं जगायात ||
स रोरुवद वर्षभस्तिग्मश्र्न्गो वर्ष्मन तस्थाु वरिमन्नाप्र्थिव्याः |
विश्वेष्वेनं वर्जनेषु पामि यो मे कुक्षिसुतसोमः पर्णाति ||
अद्रिणा ते मन्दिन इन्द्र तूयान सुन्वन्ति सोमान पिबसि तवमेशाम |
पचन्ति ते वर्षभानत्सि तेषां पर्क्षेण यन्मघवन हूयमानः ||
इदं सु मे जरितरा चिकिद्धि परतीपं शापं नद्योवहन्ति |
लोपाशः सिंहं परत्यञ्चमत्साः करोष्टावराहं निरतक्त कक्षात ||
कथ त एतदहमा चिकेतं गर्त्सस्य पाकस्तवसोमनीषाम |
तवं नो विद्वान रतुथा वि वोचो यमर्धं तेमघवन कषेम्या धूः ||
एवा हि मां तवसं वर्धयन्ति दिवश्चिन मे बर्हतौत्तरा धुः |
पुरू सहस्रा नि शिशामि साकमशत्रुंहि म जनिता जजान ||
एवा हि मां तवसं जज्ञुरुग्रं कर्मन-कर्मन वर्षणमिन्द्र देवाः |
वधीं वर्त्रं वज्रेण मन्दसनो.अप वरजम्महिना दाशुषे वम ||
देवास आयन परशून्रबिभ्रन वना वर्श्चन्तो अभि विड्भिरायन |
नि सुद्र्वं दधतो वक्षणासु यत्रा कर्पीटमनुतद दहन्ति ||
शशः कषुरं परत्यञ्चं जगाराद्रिं लोगेन वयभेदमारात |
बर्हन्तं चिद रहते रन्धयानि वयद वत्सो वर्षभंशूशुवानः ||
सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं नसिंहः |
निरुद्धश्चिन महिषस्तर्ष्यावान गोधा तस्मायथं कर्षदेतत ||
तेभ्यो गोधा अयथं कर्षदेतद ये बरह्मणः परतिपियन्त्यन्नैः |
सिम उक्ष्णो.अवस्र्ष्टानदन्ति सवयं बलानितन्वः शर्णानाः ||
एते शमीभिः सुशमी अभूवन ये हिन्विरे तन्वः सोमौक्थैः |
नर्वद वदन्नुप नो माहि वाजान दिवि शरवोदधिषे नाम वीरः ||

viśvo hyanyo arirājaghāma mamedaha śvaśuro na jaghāma |
jakṣīyād dhanā uta somaṃ papīyāt svāśitaḥ punarastaṃ jaghāyāt ||
sa roruvad vṛṣabhastighmaśṛngho varṣman tasthāu varimannāpṛthivyāḥ |
viśveṣvenaṃ vṛjaneṣu pāmi yo me kukṣisutasomaḥ pṛṇāti ||
adriṇā te mandina indra tūyān sunvanti somān pibasi tvameśām |
pacanti te vṛṣabhānatsi teṣāṃ pṛkṣeṇa yanmaghavan hūyamānaḥ ||
idaṃ su me jaritarā cikiddhi pratīpaṃ śāpaṃ nadyovahanti |
lopāśaḥ siṃhaṃ pratyañcamatsāḥ kroṣṭāvarāhaṃ niratakta kakṣāt ||
katha ta etadahamā ciketaṃ ghṛtsasya pākastavasomanīṣām |
tvaṃ no vidvān ṛtuthā vi voco yamardhaṃ temaghavan kṣemyā dhūḥ ||
evā hi māṃ tavasaṃ vardhayanti divaścin me bṛhatauttarā dhuḥ |
purū sahasrā ni śiśāmi sākamaśatruṃhi ma janitā jajāna ||
evā hi māṃ tavasaṃ jajñurughraṃ karman-karman vṛṣaṇamindra devāḥ |
vadhīṃ vṛtraṃ vajreṇa mandasano.apa vrajammahinā dāśuṣe vam ||
devāsa āyan paraśūnrabibhran vanā vṛścanto abhi viḍbhirāyan |
ni sudrvaṃ dadhato vakṣaṇāsu yatrā kṛpīṭamanutad dahanti ||
śaśaḥ kṣuraṃ pratyañcaṃ jaghārādriṃ loghena vyabhedamārāt |
bṛhantaṃ cid ṛhate randhayāni vayad vatso vṛṣabhaṃśūśuvānaḥ ||
suparṇa itthā nakhamā siṣāyāvaruddhaḥ paripadaṃ nasiṃhaḥ |
niruddhaścin mahiṣastarṣyāvān ghodhā tasmāayathaṃ karṣadetat ||
tebhyo ghodhā ayathaṃ karṣadetad ye brahmaṇaḥ pratipiyantyannaiḥ |
sima ukṣṇo.avasṛṣṭānadanti svayaṃ balānitanvaḥ śṛṇānāḥ ||
ete śamībhiḥ suśamī abhūvan ye hinvire tanvaḥ somaukthaiḥ |
nṛvad vadannupa no māhi vājān divi śravodadhiṣe nāma vīraḥ ||


Next: Hymn 29