Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 13

युजे वां बरह्म पूर्व्यं नमोभिर्वि शलोक एतु पथ्येवसूरेः |
शर्ण्वन्तु विश्वे अम्र्तस्य पुत्रा आ ये धामानिदिव्यानि तस्थुः ||
यमे इव यतमाने यदैतं पर वां भरन मानुषादेवयन्तः |
आ सीदतं सवमु लोकं विदाने सवासस्थेभवतमिन्दवे नः ||
पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि वरतेन |
अक्षरेण परति मिम एतां रतस्य नाभावधि सं पुनामि ||
देवेभ्यः कमव्र्णीत मर्त्युं परजायै कमम्र्तंनाव्र्णीत |
बर्हस्पतिं यज्ञमक्र्ण्वत रषिं परियांयमस्तन्वं परारिरेचीत ||
सप्त कषरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्न्र्तम |
उभे इदस्योभयस्य राजत उभे यतेते उभयस्यपुष्यतः ||

yuje vāṃ brahma pūrvyaṃ namobhirvi śloka etu pathyevasūreḥ |
śṛṇvantu viśve amṛtasya putrā ā ye dhāmānidivyāni tasthuḥ ||
yame iva yatamāne yadaitaṃ pra vāṃ bharan mānuṣādevayantaḥ |
ā sīdataṃ svamu lokaṃ vidāne svāsasthebhavatamindave naḥ ||
pañca padāni rupo anvarohaṃ catuṣpadīmanvemi vratena |
akṣareṇa prati mima etāṃ ṛtasya nābhāvadhi saṃ punāmi ||
devebhyaḥ kamavṛṇīta mṛtyuṃ prajāyai kamamṛtaṃnāvṛṇīta |
bṛhaspatiṃ yajñamakṛṇvata ṛṣiṃ priyāṃyamastanvaṃ prārirecīt ||
sapta kṣaranti śiśave marutvate pitre putrāso apyavīvatannṛtam |
ubhe idasyobhayasya rājata ubhe yatete ubhayasyapuṣyataḥ ||


Next: Hymn 14