Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 2

पिप्रीहि देवानुशतो यविष्ठ विद्वान रतून्रतुपतेयजेह |
ये दैव्या रत्विजस्तेभिरग्ने तवं होतॄणामस्यायजिष्ठः ||
वेषि होत्रमुत पोत्रं जनानां मन्धातासि दरविणोदार्तावा |
सवाहा वयं कर्णवामा हवींषि देवो देवान्यजत्वग्निरर्हन ||
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोळुम |
अग्निर्विद्वान स यजात सेदु होता सो अध्वरांस रतून कल्पयाति ||
यद वो वयं परमिनाम वरतानि विदुषं देवाविदुष्टरासः |
अग्निष टद विश्वमा पर्णाति विद्वान्येभिर्देवान रतुभिः कल्पयाति ||
यत पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वतेमर्त्यासः |
अग्निष टद धोता करतुविद विजानन्यजिष्ठो देवान रतुशो यजाति ||
विश्वेषां हयध्वराणामनीकं चित्रं केतुं जनितात्वा जजान |
स आ यजस्व नर्वतीरनु कषा सपार्हािषः कषुमतीर्विश्वजन्याः ||
यं तवा दयावाप्र्थिवी यं तवापस्त्वष्टा यं तवासुजनिमा जजान |
पन्थामनु परविद्वान्पित्र्याणं दयुमदग्ने समिधानो वि भाहि ||

piprīhi devānuśato yaviṣṭha vidvān ṛtūnrtupateyajeha |
ye daivyā ṛtvijastebhiraghne tvaṃ hotṝṇāmasyāyajiṣṭhaḥ ||
veṣi hotramuta potraṃ janānāṃ mandhātāsi draviṇodāṛtāvā |
svāhā vayaṃ kṛṇavāmā havīṃṣi devo devānyajatvaghnirarhan ||
ā devānāmapi panthāmaghanma yacchaknavāma tadanupravoḷum |
aghnirvidvān sa yajāt sedu hotā so adhvarāṃsa ṛtūn kalpayāti ||
yad vo vayaṃ pramināma vratāni viduṣaṃ devāaviduṣṭarāsaḥ |
aghniṣ ṭad viśvamā pṛṇāti vidvānyebhirdevān ṛtubhiḥ kalpayāti ||
yat pākatrā manasā dīnadakṣā na yajñasya manvatemartyāsaḥ |
aghniṣ ṭad dhotā kratuvid vijānanyajiṣṭho devān ṛtuśo yajāti ||
viśveṣāṃ hyadhvarāṇāmanīkaṃ citraṃ ketuṃ janitātvā jajāna |
sa ā yajasva nṛvatīranu kṣā spārhāiṣaḥ kṣumatīrviśvajanyāḥ ||
yaṃ tvā dyāvāpṛthivī yaṃ tvāpastvaṣṭā yaṃ tvāsujanimā jajāna |
panthāmanu pravidvānpitṛyāṇaṃ dyumadaghne samidhāno vi bhāhi ||


Next: Hymn 3