Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 99

आ हर्यताय धर्ष्णवे धनुस्तन्वन्ति पौंस्यम |
शुक्रांवयन्त्यसुराय निर्णिजं विपामग्रे महीयुवः ||
अध कषपा परिष्क्र्तो वाजानभि पर गाहते |
यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ||
तमस्य मर्जयामसि मदो य इन्द्रपातमः |
यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ||
तं गाथया पुराण्या पुनानमभ्यनूषत |
उतो कर्पन्तधीतयो देवानां नाम बिभ्रतीः ||
तमुक्षमाणमव्यये वारे पुनन्ति धर्णसिम |
दूतं न पूर्वचित्तय आ शासते मनीषिणः ||
स पुनानो मदिन्तमः सोमश्चमूषु सीदति |
पशौ न रेत आदधत पतिर्वचस्यते धियः ||
स मर्ज्यते सुकर्मभिर्देवो देवेभ्यः सुतः |
विदे यदासु सन्ददिर्महीरपो वि गाहते ||
सुत इन्दो पवित्र आ नर्भिर्यतो वि नीयसे |
इन्द्राय मत्सरिन्तमश्चमूष्वा नि षीदसि ||

ā haryatāya dhṛṣṇave dhanustanvanti pauṃsyam |
śukrāṃvayantyasurāya nirṇijaṃ vipāmaghre mahīyuvaḥ ||
adha kṣapā pariṣkṛto vājānabhi pra ghāhate |
yadī vivasvato dhiyo hariṃ hinvanti yātave ||
tamasya marjayāmasi mado ya indrapātamaḥ |
yaṃ ghāva āsabhirdadhuḥ purā nūnaṃ ca sūrayaḥ ||
taṃ ghāthayā purāṇyā punānamabhyanūṣata |
uto kṛpantadhītayo devānāṃ nāma bibhratīḥ ||
tamukṣamāṇamavyaye vāre punanti dharṇasim |
dūtaṃ na pūrvacittaya ā śāsate manīṣiṇaḥ ||
sa punāno madintamaḥ somaścamūṣu sīdati |
paśau na reta ādadhat patirvacasyate dhiyaḥ ||
sa mṛjyate sukarmabhirdevo devebhyaḥ sutaḥ |
vide yadāsu sandadirmahīrapo vi ghāhate ||
suta indo pavitra ā nṛbhiryato vi nīyase |
indrāya matsarintamaścamūṣvā ni ṣīdasi ||


Next: Hymn 100