Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 73

सरक्वे दरप्सस्य धमतः समस्वरन्न्र्तस्य योना समरन्तनाभयः |
तरीन स मूर्ध्नो असुरश्चक्र आरभे सत्यस्यनावः सुक्र्तमपीपरन ||
सम्यक सम्यञ्चो महिषा अहेषत सिन्धोरूर्मावधि वेना अवीविपन |
मधोर्धाराभिर्जनयन्तो अर्कमित परियामिन्द्रस्य तन्वमवीव्र्धन ||
पवित्रवन्तः परि वाचमासते पितैषां परत्नो अभि रक्षति वरतम |
महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम ||
सहस्रधारे.अव ते समस्वरन दिवो नाके मधुजिह्वा असश्चतः |
अस्य सपशो न नि मिषन्ति भूर्णयः पदे-पदे पाशिनः सन्ति सेतवः ||
पितुर्मातुरध्या ये समस्वरन्न्र्चा शोचन्तः सन्दहन्तो अव्रतान |
इन्द्रद्विष्टामप धमन्ति मायया तवचमसिक्नीं भूमनो दिवस परि ||
परत्नान मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः |
अपानक्षासो बधिरा अहासत रतस्य पन्थां न तरन्ति दुष्क्र्तः ||
सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः |
रुद्रास एषामिषिरासो अद्रुह सपशः सवञ्चः सुद्र्शो नर्चक्षसः ||
रतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हर्द्यन्तरा दधे |
विद्वान स विश्वा भुवनाभि पश्यत्यवाजुष्टान विध्यति कर्ते अव्रतान ||
रतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया |
धीराश्चित तत समिनक्षन्त आशतात्रा कर्तमव पदात्यप्रभुह ||

srakve drapsasya dhamataḥ samasvarannṛtasya yonā samarantanābhayaḥ |
trīn sa mūrdhno asuraścakra ārabhe satyasyanāvaḥ sukṛtamapīparan ||
samyak samyañco mahiṣā aheṣata sindhorūrmāvadhi venā avīvipan |
madhordhārābhirjanayanto arkamit priyāmindrasya tanvamavīvṛdhan ||
pavitravantaḥ pari vācamāsate pitaiṣāṃ pratno abhi rakṣati vratam |
mahaḥ samudraṃ varuṇastiro dadhe dhīrā icchekurdharuṇeṣvārabham ||
sahasradhāre.ava te samasvaran divo nāke madhujihvā asaścataḥ |
asya spaśo na ni miṣanti bhūrṇayaḥ pade-pade pāśinaḥ santi setavaḥ ||
piturmāturadhyā ye samasvarannṛcā śocantaḥ sandahanto avratān |
indradviṣṭāmapa dhamanti māyayā tvacamasiknīṃ bhūmano divas pari ||
pratnān mānādadhyā ye samasvarañchlokayantrāso rabhasasya mantavaḥ |
apānakṣāso badhirā ahāsata ṛtasya panthāṃ na taranti duṣkṛtaḥ ||
sahasradhāre vitate pavitra ā vācaṃ punanti kavayo manīṣiṇaḥ |
rudrāsa eṣāmiṣirāso adruha spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ ||
ṛtasya ghopā na dabhāya sukratustrī ṣa pavitrā hṛdyantarā dadhe |
vidvān sa viśvā bhuvanābhi paśyatyavājuṣṭān vidhyati karte avratān ||
ṛtasya tanturvitataḥ pavitra ā jihvāyā aghre varuṇasya māyayā |
dhīrāścit tat saminakṣanta āśatātrā kartamava padātyaprabhuh ||


Next: Hymn 74