Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 69

इषुर्न धन्वन परति धीयते मतिर्वत्सो न मातुरुप सर्ज्यूधनि |
उरुधारेव दुहे अग्र आयत्यस्य वरतेष्वपि सोम इष्यते ||
उपो मतिः पर्च्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि |
पवमानः सन्तनिः परघ्नतामिव मधुमान दरप्सः परि वारमर्षति ||
अव्ये वधूयुः पवते परि तवचि शरथ्नीते नप्तीरदितेरतं यते |
हरिरक्रान यजतः संयतो मदो नर्म्णा शिशानो महिषो न शोभते ||
उक्षा मिमाति परति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्क्र्तम |
अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तम्परि सोमो अव्यत ||
अम्र्क्तेन रुशता वाससा हरिरमर्त्यो निर्णिजानः परि वयत |
दिवस पर्ष्ठं बर्हणा निर्णिजे कर्तोपस्तरणं चम्वोर्नभस्मयम ||
सूर्यस्येव रश्मयो दरावयित्नवो मत्सरासः परसुपः साकमीरते |
तन्तुं ततं परि सर्गास आशवो नेन्द्राद रते पवते धाम किं चन ||
सिन्धोरिव परवणे निम्न आशवो वर्षच्युता मदासो गातुमाशत |
शं नो निवेशे दविपदे चतुष्पदे.अस्मे वाजः सोम तिष्ठन्तु कर्ष्टयः ||
आ नः पवस्व वसुमद धिरण्यवदश्वावद गोमद यवमत सुवीर्यम |
यूयं हि सोम पितरो मम सथन दिवो मूर्धानःप्रस्थिता वयस्क्र्तः ||
एते सोमाः पवमानास इन्द्रं रथा इव पर ययुः सातिमछ |
सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितोव्र्ष्तिमछ ||
इन्दविन्द्राय बर्हते पवस्व सुम्र्ळीको अनवद्यो रिशादाः |
भरा चन्द्राणि गर्णते वसूनि देवैर्द्यावाप्र्थिवी परावतं नः ||

iṣurna dhanvan prati dhīyate matirvatso na māturupa sarjyūdhani |
urudhāreva duhe aghra āyatyasya vrateṣvapi soma iṣyate ||
upo matiḥ pṛcyate sicyate madhu mandrājanī codate antarāsani |
pavamānaḥ santaniḥ praghnatāmiva madhumān drapsaḥ pari vāramarṣati ||
avye vadhūyuḥ pavate pari tvaci śrathnīte naptīraditertaṃ yate |
harirakrān yajataḥ saṃyato mado nṛmṇā śiśāno mahiṣo na śobhate ||
ukṣā mimāti prati yanti dhenavo devasya devīrupa yanti niṣkṛtam |
atyakramīdarjunaṃ vāramavyayamatkaṃ na niktampari somo avyata ||
amṛktena ruśatā vāsasā hariramartyo nirṇijānaḥ pari vyata |
divas pṛṣṭhaṃ barhaṇā nirṇije kṛtopastaraṇaṃ camvornabhasmayam ||
sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākamīrate |
tantuṃ tataṃ pari sarghāsa āśavo nendrād ṛte pavate dhāma kiṃ cana ||
sindhoriva pravaṇe nimna āśavo vṛṣacyutā madāso ghātumāśata |
śaṃ no niveśe dvipade catuṣpade.asme vājaḥ soma tiṣṭhantu kṛṣṭayaḥ ||
ā naḥ pavasva vasumad dhiraṇyavadaśvāvad ghomad yavamat suvīryam |
yūyaṃ hi soma pitaro mama sthana divo mūrdhānaḥprasthitā vayaskṛtaḥ ||
ete somāḥ pavamānāsa indraṃ rathā iva pra yayuḥ sātimacha |
sutāḥ pavitramati yantyavyaṃ hitvī vavriṃ haritovṛṣtimacha ||
indavindrāya bṛhate pavasva sumṛḷīko anavadyo riśādāḥ |
bharā candrāṇi ghṛṇate vasūni devairdyāvāpṛthivī prāvataṃ naḥ ||


Next: Hymn 70