Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 61

अया वीती परि सरव यस्त इन्दो मदेष्वा |
अवाहन नवतीर्नव ||
पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम |
अध तयं तुर्वशं यदुम ||
परि णो अश्वमश्वविद गोमदिन्दो हिरण्यवत |
कषरा सहस्रिणीरिषः ||
पवमानस्य ते वयं पवित्रमभ्युन्दतः |
सखित्वमा वर्णीमहे ||
ये ते पवित्रमूर्मयो.अभिक्षरन्ति धारया |
तेभिर्नः सोम मर्ळय ||
स नः पुनान आ भर रयिं वीरवतीमिषम |
ईशानःसोम विश्वतः ||
एतमु तयं दश कषिपो मर्जन्ति सिन्धुमातरम |
समादित्येभिरख्यत ||
समिन्द्रेणोत वायुना सुत एति पवित्र आ |
सं सूर्यस्यरश्मिभिः ||
स नो भगाय वायवे पूष्णे पवस्व मधुमान |
चारुर्मित्रे वरुणे च ||
उच्चा ते जातमन्धसो दिवि षद भूम्या ददे |
उग्रं शर्म महि शरवः ||
एना विश्वान्यर्य आ दयुम्नानि मानुषाणाम |
सिषासन्तो वनामहे ||
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः |
वरिवोवित परिस्रव ||
उपो षु जातमप्तुरं गोभिर्भङगं परिष्क्र्तम |
इन्दुं देवा अयासिषुः ||
तमिद वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव |
य इन्द्रस्य हर्दंसनिः ||
अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम |
वर्धा समुद्रमुक्थ्यम ||
पवमानो अजीजनद दिवश्चित्रं न तन्यतुम |
जयोतिर्वैश्वानरं बर्हत ||
पवमानस्य ते रसो मदो राजन्नदुछुनः |
वि वारमव्यमर्षति ||
पवमान रसस्तव दक्षो वि राजति दयुमान |
जयोतिर्विश्वं सवर्द्र्शे ||
यस्ते मदो वरेण्यस्तेना पवस्वान्धसा |
देवावीरघशंसहा ||
जघ्निर्व्र्त्रममित्रियं सस्निर्वाजं दिवे-दिवे |
गोषा उ अश्वसा असि ||
सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः |
सीदञ्छ्येनो न योनिमा ||
स पवस्व य आविथेन्द्रं वर्त्राय हन्तवे |
वव्रिवांसं महीरपः ||
सुवीरासो वयं धना जयेम सोम मीढ्वः |
पुनानो वर्धनो गिरः ||
तवोतासस्तवावसा सयाम वन्वन्त आमुरः |
सोम वरतेषुजाग्र्हि ||
अपघ्नन पवते मर्धो.अप सोमो अराव्णः |
गछन्निन्द्रस्य निष्क्र्तम ||
महो नो राय आ भर पवमान जही मर्धः |
रास्वेन्दो वीरवद यशः ||
न तवा शतं चन हरुतो राधो दित्सन्तमा मिनन |
यत पुनानो मखस्यसे ||
पवस्वेन्दो वर्षा सुतः कर्धी नो यशसो जने |
विश्वा अपद्विषो जहि ||
अस्य ते सख्ये वयं तवेन्दो दयुम्न उत्तमे |
सासह्याम पर्तन्यतः ||
या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे |
रक्षा समस्य नो निदः ||

ayā vītī pari srava yasta indo madeṣvā |
avāhan navatīrnava ||
puraḥ sadya itthādhiye divodāsāya śambaram |
adha tyaṃ turvaśaṃ yadum ||
pari ṇo aśvamaśvavid ghomadindo hiraṇyavat |
kṣarā sahasriṇīriṣaḥ ||
pavamānasya te vayaṃ pavitramabhyundataḥ |
sakhitvamā vṛṇīmahe ||
ye te pavitramūrmayo.abhikṣaranti dhārayā |
tebhirnaḥ soma mṛḷaya ||
sa naḥ punāna ā bhara rayiṃ vīravatīmiṣam |
īśānaḥsoma viśvataḥ ||
etamu tyaṃ daśa kṣipo mṛjanti sindhumātaram |
samādityebhirakhyata ||
samindreṇota vāyunā suta eti pavitra ā |
saṃ sūryasyaraśmibhiḥ ||
sa no bhaghāya vāyave pūṣṇe pavasva madhumān |
cārurmitre varuṇe ca ||
uccā te jātamandhaso divi ṣad bhūmyā dade |
ughraṃ śarma mahi śravaḥ ||
enā viśvānyarya ā dyumnāni mānuṣāṇām |
siṣāsanto vanāmahe ||
sa na indrāya yajyave varuṇāya marudbhyaḥ |
varivovit parisrava ||
upo ṣu jātamapturaṃ ghobhirbhaṅghaṃ pariṣkṛtam |
induṃ devā ayāsiṣuḥ ||
tamid vardhantu no ghiro vatsaṃ saṃśiśvarīriva |
ya indrasya hṛdaṃsaniḥ ||
arṣā ṇaḥ soma śaṃ ghave dhukṣasva pipyuṣīmiṣam |
vardhā samudramukthyam ||
pavamāno ajījanad divaścitraṃ na tanyatum |
jyotirvaiśvānaraṃ bṛhat ||
pavamānasya te raso mado rājannaduchunaḥ |
vi vāramavyamarṣati ||
pavamāna rasastava dakṣo vi rājati dyumān |
jyotirviśvaṃ svardṛśe ||
yaste mado vareṇyastenā pavasvāndhasā |
devāvīraghaśaṃsahā ||
jaghnirvṛtramamitriyaṃ sasnirvājaṃ dive-dive |
ghoṣā u aśvasā asi ||
sammiślo aruṣo bhava sūpasthābhirna dhenubhiḥ |
sīdañchyeno na yonimā ||
sa pavasva ya āvithendraṃ vṛtrāya hantave |
vavrivāṃsaṃ mahīrapaḥ ||
suvīrāso vayaṃ dhanā jayema soma mīḍhvaḥ |
punāno vardhano ghiraḥ ||
tvotāsastavāvasā syāma vanvanta āmuraḥ |
soma vrateṣujāghṛhi ||
apaghnan pavate mṛdho.apa somo arāvṇaḥ |
ghachannindrasya niṣkṛtam ||
maho no rāya ā bhara pavamāna jahī mṛdhaḥ |
rāsvendo vīravad yaśaḥ ||
na tvā śataṃ cana hruto rādho ditsantamā minan |
yat punāno makhasyase ||
pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane |
viśvā apadviṣo jahi ||
asya te sakhye vayaṃ tavendo dyumna uttame |
sāsahyāma pṛtanyataḥ ||
yā te bhīmānyāyudhā tighmāni santi dhūrvaṇe |
rakṣā samasya no nidaḥ ||


Next: Hymn 62