Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 31

पर सोमासः सवाध्यः पवमानासो अक्रमुः |
रयिं कर्ण्वन्तिचेतनम ||
दिवस पर्थिव्या अधि भवेन्दो दयुम्नवर्धनः |
भवा वाजानां पतिः ||
तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः |
सोम वर्धन्ति ते महः ||
आ पयायस्व समेतु ते विश्वतः सोम वर्ष्ण्यम |
भवा वाजस्य संगथे ||
तुभ्यं गावो घर्तं पयो बभ्रो दुदुह्रे अक्षितम |
वर्षिष्ठे अधि सानवि ||
सवायुधस्य ते सतो भुवनस्य पते वयम |
इन्दो सखित्वमुश्मसि ||

pra somāsaḥ svādhyaḥ pavamānāso akramuḥ |
rayiṃ kṛṇvanticetanam ||
divas pṛthivyā adhi bhavendo dyumnavardhanaḥ |
bhavā vājānāṃ patiḥ ||
tubhyaṃ vātā abhipriyastubhyamarṣanti sindhavaḥ |
soma vardhanti te mahaḥ ||
ā pyāyasva sametu te viśvataḥ soma vṛṣṇyam |
bhavā vājasya saṃghathe ||
tubhyaṃ ghāvo ghṛtaṃ payo babhro duduhre akṣitam |
varṣiṣṭhe adhi sānavi ||
svāyudhasya te sato bhuvanasya pate vayam |
indo sakhitvamuśmasi ||


Next: Hymn 32