Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 12

सोमा अस्र्ग्रमिन्दवः सुता रतस्य सादने |
इन्द्राय मधुमत्तमाः ||
अभि विप्रा अनूषत गावो वत्सं न मातरः |
इन्द्रं सोमस्य पीतये ||
मदच्युत कषेति सादने सिन्धोरूर्मा विपश्चित |
सोमो गौरीधि शरितः ||
दिवो नाभा विचक्षणो.अव्यो वारे महीयते |
सोमो यः सुक्रतुः कविः ||
यः सोमः कलशेष्वा अन्तः पवित्र आहितः |
तमिन्दुः परि षस्वजे ||
पर वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि |
जिन्वन कोशं मधुश्चुतम ||
नित्यस्तोत्रो वनस्पतिर्धीनामन्तः सबर्दुघः |
हिन्वानोमानुषा युगा ||
अभि परिया दिवस पदा सोमो हिन्वानो अर्षति |
विप्रस्य धारया कविः ||
आ पवमान धारय रयिं सहस्रवर्चसम |
अस्मे इन्दो सवाभुवम ||

somā asṛghramindavaḥ sutā ṛtasya sādane |
indrāya madhumattamāḥ ||
abhi viprā anūṣata ghāvo vatsaṃ na mātaraḥ |
indraṃ somasya pītaye ||
madacyut kṣeti sādane sindhorūrmā vipaścit |
somo ghaurīadhi śritaḥ ||
divo nābhā vicakṣaṇo.avyo vāre mahīyate |
somo yaḥ sukratuḥ kaviḥ ||
yaḥ somaḥ kalaśeṣvā antaḥ pavitra āhitaḥ |
taminduḥ pari ṣasvaje ||
pra vācaminduriṣyati samudrasyādhi viṣṭapi |
jinvan kośaṃ madhuścutam ||
nityastotro vanaspatirdhīnāmantaḥ sabardughaḥ |
hinvānomānuṣā yughā ||
abhi priyā divas padā somo hinvāno arṣati |
viprasya dhārayā kaviḥ ||
ā pavamāna dhāraya rayiṃ sahasravarcasam |
asme indo svābhuvam ||


Next: Hymn 13