Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 6

मन्द्रया सोम धारया वर्षा पवस्व देवयुः |
अव्यो वारेष्वस्मयुः ||
अभि तयं मद्यं मदमिन्दविन्द्र इति कषर |
अभि वाजिनोर्वतः ||
अभि तयं पूर्व्यं मदं सुवानो अर्ष पवित्र आ |
अभि वाजमुत शरवः ||
अनु दरप्सास इन्दव आपो न परवतासरन |
पुनाना इन्द्रमाशत ||
यमत्यमिव वाजिनं मर्जन्ति योषणो दश |
वने करीळन्तमत्यविम ||
तं गोभिर्व्र्षणं रसं मदाय देववीतये |
सुतं भराय सं सर्ज ||
देवो देवाय धारयेन्द्राय पवते सुतः |
पयो यदस्य पीपयत ||
आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः |
परत्नंनि पाति काव्यम ||
एवा पुनान इन्द्रयुर्मदं मदिष्ठ वीतये |
गुहा चिद दधिषे गिरः ||

mandrayā soma dhārayā vṛṣā pavasva devayuḥ |
avyo vāreṣvasmayuḥ ||
abhi tyaṃ madyaṃ madamindavindra iti kṣara |
abhi vājinoarvataḥ ||
abhi tyaṃ pūrvyaṃ madaṃ suvāno arṣa pavitra ā |
abhi vājamuta śravaḥ ||
anu drapsāsa indava āpo na pravatāsaran |
punānā indramāśata ||
yamatyamiva vājinaṃ mṛjanti yoṣaṇo daśa |
vane krīḷantamatyavim ||
taṃ ghobhirvṛṣaṇaṃ rasaṃ madāya devavītaye |
sutaṃ bharāya saṃ sṛja ||
devo devāya dhārayendrāya pavate sutaḥ |
payo yadasya pīpayat ||
ātmā yajñasya raṃhyā suṣvāṇaḥ pavate sutaḥ |
pratnaṃni pāti kāvyam ||
evā punāna indrayurmadaṃ madiṣṭha vītaye |
ghuhā cid dadhiṣe ghiraḥ ||


Next: Hymn 7