Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 1

सवादिष्ठया मदिष्ठया पवस्व सोम धारया |
इन्द्राय पातवे सुतः ||
रक्षोहा विश्वचर्षनिरभि योनिमयोहतम |
दरुणा सधस्थमासदत ||
वरिवोधातमो भव मंहिष्ठो वर्त्रहन्तमः |
पर्षि राधोमघोनाम ||
अभ्यर्ष महानां देवानां वीतिमन्धसा |
अभि वाजमुत शरवः ||
तवामछा चरामसि तदिदर्थं दिवे-दिवे |
इन्दो तवे न आशसः ||
पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता |
वारेण शश्वता तना ||
तमीमण्वीः समर्य आ गर्भ्णन्ति योषणो दश |
सवसारः पार्ये दिवि ||
तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दर्तिम |
तरिधातु वारणं मधु ||
अभीममघ्न्या उत शरीणन्ति धेनवः शिशुम |
सोममिन्द्राय पातवे ||
अस्येदिन्द्रो मदेष्वा विश्वा वर्त्राणि जिघ्नते |
शूरो मघा च मंहते ||

svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā |
indrāya pātave sutaḥ ||
rakṣohā viśvacarṣanirabhi yonimayohatam |
druṇā sadhasthamāsadat ||
varivodhātamo bhava maṃhiṣṭho vṛtrahantamaḥ |
parṣi rādhomaghonām ||
abhyarṣa mahānāṃ devānāṃ vītimandhasā |
abhi vājamuta śravaḥ ||
tvāmachā carāmasi tadidarthaṃ dive-dive |
indo tve na āśasaḥ ||
punāti te parisrutaṃ somaṃ sūryasya duhitā |
vāreṇa śaśvatā tanā ||
tamīmaṇvīḥ samarya ā ghṛbhṇanti yoṣaṇo daśa |
svasāraḥ pārye divi ||
tamīṃ hinvantyaghruvo dhamanti bākuraṃ dṛtim |
tridhātu vāraṇaṃ madhu ||
abhīmamaghnyā uta śrīṇanti dhenavaḥ śiśum |
somamindrāya pātave ||
asyedindro madeṣvā viśvā vṛtrāṇi jighnate |
śūro maghā ca maṃhate ||


Next: Hymn 2