Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 88

तं वो दस्मं रतीषहं वसोर्मन्दानमन्धसः |
अभि वत्सं न सवसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ||
दयुक्षं सुदानुं तविषीभिराव्र्तं गिरिं न पुरुभोजसम |
कषुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ||
न तवा बर्हन्तो अद्रयो वरन्त इन्द्र वीळवः |
यद दित्ससि सतुवते मावते वसु नकिष टदा मिनाति ते ||
योद्धासि करत्वा शवसोत दंसना विश्वा जाताभि मज्मना |
आ तवायमर्क ऊतये ववर्तति यं गोतमा अजीजनन ||
पर हि रिरिक्ष ओजसा दिवो अन्तेभ्यस परि |
न तवा विव्याचरज इन्द्र पार्थिवमनु सवधां ववक्षिथ ||
नकिः परिष्टिर्मघवन मघस्य ते यद दाशुषे दशस्यसि |
अस्माकं बोध्युचथस्य चोदिता मंहिष्ठो वाजसातये ||

taṃ vo dasmaṃ ṛtīṣahaṃ vasormandānamandhasaḥ |
abhi vatsaṃ na svasareṣu dhenava indraṃ ghīrbhirnavāmahe ||
dyukṣaṃ sudānuṃ taviṣībhirāvṛtaṃ ghiriṃ na purubhojasam |
kṣumantaṃ vājaṃ śatinaṃ sahasriṇaṃ makṣū ghomantamīmahe ||
na tvā bṛhanto adrayo varanta indra vīḷavaḥ |
yad ditsasi stuvate māvate vasu nakiṣ ṭadā mināti te ||
yoddhāsi kratvā śavasota daṃsanā viśvā jātābhi majmanā |
ā tvāyamarka ūtaye vavartati yaṃ ghotamā ajījanan ||
pra hi ririkṣa ojasā divo antebhyas pari |
na tvā vivyācaraja indra pārthivamanu svadhāṃ vavakṣitha ||
nakiḥ pariṣṭirmaghavan maghasya te yad dāśuṣe daśasyasi |
asmākaṃ bodhyucathasya coditā maṃhiṣṭho vājasātaye ||


Next: Hymn 89