Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 77

जज्ञानो नु शतक्रतुर्वि पर्छदिति मातरम |
क उग्राः के ह शर्ण्विरे ||
आदीं शवस्यब्रवीदौर्णवाभमहीशुवम |
ते पुत्र सन्तु निष्टुरः ||
समित तान वर्त्रहाखिदत खे अरानिव खेदया |
परव्र्द्धोदस्युहाभवत ||
एकया परतिधापिबत साकं सरांसि तरिंशतम |
इन्द्रः सोमस्य काणुका ||
अभि गन्धर्वमत्र्णदबुध्नेषु रजस्स्वा |
इन्द्रो बरह्मभ्य इद वर्धे ||
निराविध्यद गिरिभ्य आ धारयत पक्वमोदनम |
इन्द्रो बुन्दं सवाततम ||
शतब्रध्न इषुस्तव सहस्रपर्ण एक इत |
यमिन्द्र चक्र्षे युजम ||
तेन सतोत्र्भ्य आ भर नर्भ्यो नारिभ्यो अत्तवे |
सद्यो जातर्भुष्ठिर ||
एता चयौत्नानि ते कर्ता वर्षिष्ठानि परीणसा |
हर्दा वीड्वधारयः ||
विश्वेत ता विष्णुराभरदुरुक्रमस्त्वेषितः |
शतं महिषान कषीरपाकमोदनं वराहमिन्द्र एमुषम ||
तुविक्षं ते सुक्र्तं सूमयं धनुः साधुर्बुन्दो हिरण्ययः |
उभा ते बाहू रण्या सुसंस्क्र्त रदूपे चिद रदूव्र्धा ||

jajñāno nu śatakraturvi pṛchaditi mātaram |
ka ughrāḥ ke ha śṛṇvire ||
ādīṃ śavasyabravīdaurṇavābhamahīśuvam |
te putra santu niṣṭuraḥ ||
samit tān vṛtrahākhidat khe arāniva khedayā |
pravṛddhodasyuhābhavat ||
ekayā pratidhāpibat sākaṃ sarāṃsi triṃśatam |
indraḥ somasya kāṇukā ||
abhi ghandharvamatṛṇadabudhneṣu rajassvā |
indro brahmabhya id vṛdhe ||
nirāvidhyad ghiribhya ā dhārayat pakvamodanam |
indro bundaṃ svātatam ||
śatabradhna iṣustava sahasraparṇa eka it |
yamindra cakṛṣe yujam ||
tena stotṛbhya ā bhara nṛbhyo nāribhyo attave |
sadyo jātaṛbhuṣṭhira ||
etā cyautnāni te kṛtā varṣiṣṭhāni parīṇasā |
hṛdā vīḍvadhārayaḥ ||
viśvet tā viṣṇurābharadurukramastveṣitaḥ |
śataṃ mahiṣān kṣīrapākamodanaṃ varāhamindra emuṣam ||
tuvikṣaṃ te sukṛtaṃ sūmayaṃ dhanuḥ sādhurbundo hiraṇyayaḥ |
ubhā te bāhū raṇyā susaṃskṛta ṛdūpe cid ṛdūvṛdhā ||


Next: Hymn 78