Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 69

पर-पर वस तरिष्टुभम इषम मन्दद्वीरायेन्दवे |
धिया वो मेधसातये पुरंध्या विवासति ||
नदं व ओदतीनां नदं योयुवतीनाम |
पतिं वो अघ्न्यानां धेनूनाम इषुध्यसि ||
ता अस्य सूददोहसः सोमं शरीणन्ति पर्श्नयः |
जन्मन देवानां विशस तरिष्व आ रोचने दिवः ||
अभि पर गोपतिं गिरेन्द्रम अर्च यथा विदे |
सूनुं सत्यस्य सत्पतिम ||
आ हरयः सस्र्ज्रिरे ऽरुषीर अधि बर्हिषि |
यत्राभि संनवामहे ||
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु |
यत सीम उपह्वरे विदत ||
उद यद बरध्नस्य विष्टपं गर्हम इन्द्रश च गन्वहि |
मध्वः पीत्वा सचेवहि तरिः सप्त सख्युः पदे ||
अर्चत परार्चत परियमेधासो अर्चत |
अर्चन्तु पुत्रका उत पुरं न धर्ष्ण्व अर्चत ||
अव सवराति गर्गरो गोधा परि सनिष्वणत |
पिगा परि चनिष्कदद इन्द्राय बरह्मोद्यतम ||
आ यत पतन्त्य एन्यः सुदुघा अनपस्फुरः |
अपस्फुरं गर्भायत सोमम इन्द्राय पातवे ||
अपाद इन्द्रो अपाद अग्निर विश्वे देवा अमत्सत |
वरुण इद इह कषयत तम आपो अभ्य अनूषत वत्सं संशिश्वरीर इव ||
सुदेवो असि वरुण यस्य ते सप्त सिन्धवः |
अनुक्षरन्ति काकुदं सूर्म्यं सुषिराम इव ||
यो वयतींर अफाणयत सुयुक्तां उप दाशुषे |
तक्वो नेता तद इद वपुर उपमा यो अमुच्यत ||
अतीद उ शक्र ओहत इन्द्रो विश्वा अति दविषः |
भिनत कनीन ओदनम पच्यमानम परो गिरा ||
अर्भको न कुमारको ऽधि तिष्ठन नवं रथम |
स पक्षन महिषम मर्गम पित्रे मात्रे विभुक्रतुम ||
आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम |
अध दयुक्षं सचेवहि सहस्रपादम अरुषं सवस्तिगाम अनेहसम ||
तं घेम इत्था नमस्विन उप सवराजम आसते |
अर्थं चिद अस्य सुधितं यद एतव आवर्तयन्ति दावने ||
अनु परत्नस्यौकसः परियमेधास एषाम |
पूर्वाम अनु परयतिं वर्क्तबर्हिषो हितप्रयस आशत ||

pra-pra vas triṣṭubham iṣam mandadvīrāyendave |
dhiyā vo medhasātaye puraṃdhyā vivāsati ||
nadaṃ va odatīnāṃ nadaṃ yoyuvatīnām |
patiṃ vo aghnyānāṃ dhenūnām iṣudhyasi ||
tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ |
janman devānāṃ viśas triṣv ā rocane divaḥ ||
abhi pra ghopatiṃ ghirendram arca yathā vide |
sūnuṃ satyasya satpatim ||
ā harayaḥ sasṛjrire 'ruṣīr adhi barhiṣi |
yatrābhi saṃnavāmahe ||
indrāya ghāva āśiraṃ duduhre vajriṇe madhu |
yat sīm upahvare vidat ||
ud yad bradhnasya viṣṭapaṃ ghṛham indraś ca ghanvahi |
madhvaḥ pītvā sacevahi triḥ sapta sakhyuḥ pade ||
arcata prārcata priyamedhāso arcata |
arcantu putrakā uta puraṃ na dhṛṣṇv arcata ||
ava svarāti ghargharo ghodhā pari saniṣvaṇat |
pighā pari caniṣkadad indrāya brahmodyatam ||
ā yat patanty enyaḥ sudughā anapasphuraḥ |
apasphuraṃ ghṛbhāyata somam indrāya pātave ||
apād indro apād aghnir viśve devā amatsata |
varuṇa id iha kṣayat tam āpo abhy anūṣata vatsaṃ saṃśiśvarīr iva ||
sudevo asi varuṇa yasya te sapta sindhavaḥ |
anukṣaranti kākudaṃ sūrmyaṃ suṣirām iva ||
yo vyatīṃr aphāṇayat suyuktāṃ upa dāśuṣe |
takvo netā tad id vapur upamā yo amucyata ||
atīd u śakra ohata indro viśvā ati dviṣaḥ |
bhinat kanīna odanam pacyamānam paro ghirā ||
arbhako na kumārako 'dhi tiṣṭhan navaṃ ratham |
sa pakṣan mahiṣam mṛgham pitre mātre vibhukratum ||
ā tū suśipra dampate rathaṃ tiṣṭhā hiraṇyayam |
adha dyukṣaṃ sacevahi sahasrapādam aruṣaṃ svastighām anehasam ||
taṃ ghem itthā namasvina upa svarājam āsate |
arthaṃ cid asya sudhitaṃ yad etava āvartayanti dāvane ||
anu pratnasyaukasaḥ priyamedhāsa eṣām |
pūrvām anu prayatiṃ vṛktabarhiṣo hitaprayasa āśata ||


Next: Hymn 70