Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 66

तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये |
बर्हद गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम ||
न यं दुध्रा वरन्ते न सथिरा मुरो मदे सुषिप्रमन्धसः |
य आद्र्त्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम ||
यः शक्रो मर्क्षो अश्व्यो यो वा कीजो हिरण्ययः |
स ऊर्वस्य रेजयत्यपाव्र्तिमिन्द्रो गव्यस्य वर्त्रहा ||
निखातं चिद यः पुरुसम्भ्र्तं वसूदिद वपति दाशुषे |
वज्री सुशिप्रो हर्यश्व इत करदिन्द्रः करत्वा यथा वशत ||
यद वावन्थ पुरुष्टुत पुरा चिच्छूर नर्णाम |
वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः ||
सचा सोमेषु पुरुहूत वज्रिवो मदाय दयुक्ष सोमपाः |
तवमिद धि बरह्मक्र्ते काम्यं वसु देष्ठः सुन्वते भुवः ||
वयमेनमिदा हयो.अपीपेमेह वज्रिणम |
तस्मा उ अद्य समना सुतं भरा नूनं भूषत शरुते ||
वर्कश्चिदस्य वारण उरामथिरा वयुनेषु भूषति |
सेमं नः सतोमं जुजुषाण आ गहीन्द्र पर चित्रया धिया ||
कदू नवस्याक्र्तमिन्द्रस्यास्ति पौंस्यम |
केनो नु कं शरोमतेन न शुश्रुवे जनुषः परि वर्त्रहा ||
कदू महीरध्र्ष्टा अस्य तविषीः कदु वर्त्रघ्नो अस्त्र्तम |
इन्द्रो विश्वान बेकनाटानहर्द्र्श उत करत्वा पणीन्रभि ||
वयं घा ते अपूर्व्येन्द्र बरह्माणि वर्त्रहन |
पुरूतमासःपुरुहूत वज्रिवो भर्तिं न पर भरामसि ||
पूर्वीश्चिद धि तवे तुविकूर्मिन्नाशसो हवन्त इन्द्रोतयः |
तिरश्चिदर्यः सवना वसो गहि शविष्ठ शरुधि मे हवम ||
वयं घा ते तवे इद विन्द्र विप्र अपि षमसि |
नहि तवदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता ||
तवं नो अस्या अमतेरुत कषुधो.अभिशस्तेरव सप्र्धि |
तवं न उती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित ||
सोम इद वः सुतो अस्तु कलयो मा बिभीतन |
अपेदेष धवस्मायति सवयं घैषो अपायति ||

tarobhirvo vidadvasumindraṃ sabādha ūtaye |
bṛhad ghāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam ||
na yaṃ dudhrā varante na sthirā muro made suṣipramandhasaḥ |
ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam ||
yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ |
sa ūrvasya rejayatyapāvṛtimindro ghavyasya vṛtrahā ||
nikhātaṃ cid yaḥ purusambhṛtaṃ vasūdid vapati dāśuṣe |
vajrī suśipro haryaśva it karadindraḥ kratvā yathā vaśat ||
yad vāvantha puruṣṭuta purā cicchūra nṛṇām |
vayaṃ tatta indra saṃ bharāmasi yajñamukthaṃ turaṃ vacaḥ ||
sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ |
tvamid dhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuvaḥ ||
vayamenamidā hyo.apīpemeha vajriṇam |
tasmā u adya samanā sutaṃ bharā nūnaṃ bhūṣata śrute ||
vṛkaścidasya vāraṇa urāmathirā vayuneṣu bhūṣati |
semaṃ naḥ stomaṃ jujuṣāṇa ā ghahīndra pra citrayā dhiyā ||
kadū nvasyākṛtamindrasyāsti pauṃsyam |
keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā ||
kadū mahīradhṛṣṭā asya taviṣīḥ kadu vṛtraghno astṛtam |
indro viśvān bekanāṭānahardṛśa uta kratvā paṇīnrabhi ||
vayaṃ ghā te apūrvyendra brahmāṇi vṛtrahan |
purūtamāsaḥpuruhūta vajrivo bhṛtiṃ na pra bharāmasi ||
pūrvīścid dhi tve tuvikūrminnāśaso havanta indrotayaḥ |
tiraścidaryaḥ savanā vaso ghahi śaviṣṭha śrudhi me havam ||
vayaṃ ghā te tve id vindra vipra api ṣmasi |
nahi tvadanyaḥ puruhūta kaścana maghavannasti marḍitā ||
tvaṃ no asyā amateruta kṣudho.abhiśasterava spṛdhi |
tvaṃ na utī tava citrayā dhiyā śikṣā śaciṣṭha ghātuvit ||
soma id vaḥ suto astu kalayo mā bibhītana |
apedeṣa dhvasmāyati svayaṃ ghaiṣo apāyati ||


Next: Hymn 67