Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 61

उभयं शर्णवच्च न इन्द्रो अर्वागिदं वचः |
सत्राच्यामघवा सोमपीतये धिया शविष्ठ आ गमत ||
तं हि सवराजं वर्षभं तमोजसे धिषणे निष्टतक्षतुः |
उतोपमानां परथमो नि षीदसि सोमकामं हि ते मनः ||
आ वर्षस्व पुरूवसो सुतस्येन्द्रान्धसः |
विद्मा हि तवा हरिवः पर्त्सु सासहिमध्र्ष्टं चिद दध्र्ष्वणिम ||
अप्रामिसत्य मघवन तथेदसदिन्द्र करत्वा यथा वशः |
सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद यन्तो अद्रिवः ||
शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः |
भगंन हि तवा यशसं वसुविदमनु शूर चरामसि ||
पौरो अश्वस्य पुरुक्र्द गवामस्युत्सो देव हिरण्ययः |
नकिर्हि दानं परिमर्धिषत तवे यद-यद यामि तदा भर ||
तवं हयेहि चेरवे विदा भगं वसुत्तये |
उद वाव्र्षस्व मघवन गविष्टय उदिन्द्राश्वमिष्टये ||
तवं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे |
आ पुरन्दरं चक्र्म विप्रवचस इन्द्रं गायन्तो.अवसे ||
अविप्रो वा यदविधद विप्रो वेन्द्र ते वचः |
स पर ममन्दत्त्वाया शतक्रतो पराचामन्यो अहंसन ||
उग्रबाहुर्म्रक्षक्र्त्वा पुरन्दरो यदि मे शर्णवद धवम |
वसूयवो वसुपतिं शतक्रतुं सतोमैरिन्द्रं हवामहे ||
न पापासो मनामहे नारायासो न जळ्हवः |
यदिन नविन्द्रं वर्षणं सचा सुते सखायं कर्णवामहै ||
उग्रं युयुज्म पर्तनासु सासहिं रणकातिमदाभ्यम |
वेदा भर्मं चित सनिता रथीतमो वाजिनं यमिदू नशत ||
यत इन्द्र भयामहे ततो नो अभयं कर्धि |
मघवञ्छग्धितव तन न ऊतिभिर्वि दविषो वि मर्धो जहि ||
तवं हि राधस्पते राधसो महः कषयस्यासि विधतः |
तं तवा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ||
इन्द्र सपळ उत वर्त्रहा परस्पा नो वरेण्यः |
स नो रक्षिषच्चरमं स मध्यमं स पश्चात पातु नः पुरः ||
तवं नः पश्चादधरादुत्तरात पुर इन्द्र नि पाहि विश्वतः |
आरे अस्मत कर्णुहि दैव्यं भयमारे हेतीरदेवीः ||
अद्याद्या शवः-शव इन्द्र तरास्व परे च नः |
विश्वा च नोजरितॄन सत्पते अहा दिवा नक्तं च रक्षिषः ||
परभङगी शूरो मघवा तुवीमघः सम्मिष्लो विर्याय कम |
उभा ते बाहू वर्षणा शतक्रतो नि या वज्रं मिमिक्षतुः ||

ubhayaṃ śṛṇavacca na indro arvāghidaṃ vacaḥ |
satrācyāmaghavā somapītaye dhiyā śaviṣṭha ā ghamat ||
taṃ hi svarājaṃ vṛṣabhaṃ tamojase dhiṣaṇe niṣṭatakṣatuḥ |
utopamānāṃ prathamo ni ṣīdasi somakāmaṃ hi te manaḥ ||
ā vṛṣasva purūvaso sutasyendrāndhasaḥ |
vidmā hi tvā harivaḥ pṛtsu sāsahimadhṛṣṭaṃ cid dadhṛṣvaṇim ||
aprāmisatya maghavan tathedasadindra kratvā yathā vaśaḥ |
sanema vājaṃ tava śiprinnavasā makṣū cid yanto adrivaḥ ||
śaghdhyū ṣu śacīpata indra viśvābhirūtibhiḥ |
bhaghaṃna hi tvā yaśasaṃ vasuvidamanu śūra carāmasi ||
pauro aśvasya purukṛd ghavāmasyutso deva hiraṇyayaḥ |
nakirhi dānaṃ parimardhiṣat tve yad-yad yāmi tadā bhara ||
tvaṃ hyehi cerave vidā bhaghaṃ vasuttaye |
ud vāvṛṣasva maghavan ghaviṣṭaya udindrāśvamiṣṭaye ||
tvaṃ purū sahasrāṇi śatāni ca yūthā dānāya maṃhase |
ā purandaraṃ cakṛma vipravacasa indraṃ ghāyanto.avase ||
avipro vā yadavidhad vipro vendra te vacaḥ |
sa pra mamandattvāyā śatakrato prācāmanyo ahaṃsana ||
ughrabāhurmrakṣakṛtvā purandaro yadi me śṛṇavad dhavam |
vasūyavo vasupatiṃ śatakratuṃ stomairindraṃ havāmahe ||
na pāpāso manāmahe nārāyāso na jaḷhavaḥ |
yadin nvindraṃ vṛṣaṇaṃ sacā sute sakhāyaṃ kṛṇavāmahai ||
ughraṃ yuyujma pṛtanāsu sāsahiṃ ṛṇakātimadābhyam |
vedā bhṛmaṃ cit sanitā rathītamo vājinaṃ yamidū naśat ||
yata indra bhayāmahe tato no abhayaṃ kṛdhi |
maghavañchaghdhitava tan na ūtibhirvi dviṣo vi mṛdho jahi ||
tvaṃ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ |
taṃ tvā vayaṃ maghavannindra ghirvaṇaḥ sutāvanto havāmahe ||
indra spaḷ uta vṛtrahā paraspā no vareṇyaḥ |
sa no rakṣiṣaccaramaṃ sa madhyamaṃ sa paścāt pātu naḥ puraḥ ||
tvaṃ naḥ paścādadharāduttarāt pura indra ni pāhi viśvataḥ |
āre asmat kṛṇuhi daivyaṃ bhayamāre hetīradevīḥ ||
adyādyā śvaḥ-śva indra trāsva pare ca naḥ |
viśvā ca nojaritṝn satpate ahā divā naktaṃ ca rakṣiṣaḥ ||
prabhaṅghī śūro maghavā tuvīmaghaḥ sammiṣlo viryāya kam |
ubhā te bāhū vṛṣaṇā śatakrato ni yā vajraṃ mimikṣatuḥ ||


Next: Hymn 62