Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 58

यं रत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति |
यो अनूचानो बराह्मणो युक्त आसीत का सवित तत्र यजमानस्य संवित ||
एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु परभूतः |
एकैवोषाः सर्वमिदं वि भात्येकं वा इदंवि बभूव सर्वम ||
जयोतिष्मन्तं केतुमन्तं तरिचक्रं सुखं रथं सुषदं भूरिवारम |
चित्रामघा यस्य योगे.अधिजज्ञे तं वां हुवेति रिक्तं पिबध्यै ||

yaṃ ṛtvijo bahudhā kalpayantaḥ sacetaso yajñamimaṃ vahanti |
yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṃvit ||
eka evāghnirbahudhā samiddha ekaḥ sūryo viśvamanu prabhūtaḥ |
ekaivoṣāḥ sarvamidaṃ vi bhātyekaṃ vā idaṃvi babhūva sarvam ||
jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadaṃ bhūrivāram |
citrāmaghā yasya yoghe.adhijajñe taṃ vāṃ huveati riktaṃ pibadhyai ||


Next: Hymn 59