Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 57

युवं देवा करतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा |
आगछतं नासत्या शचीभिरिदं तर्तीयं सवनं पिबाथः ||
युवां देवास्त्रय एकादशासः सत्याः सत्यस्य दद्र्शे पुरस्तात |
अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी ||
पनाय्यं तदश्विना कर्तं वां वर्षभो दिवो रजसः पर्थिव्याः |
सहस्रं शंसा उत ये गविष्टौ सर्वानित तानुप याता पिबध्यै ||
अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातम |
पिबतं सोमं मधुमन्तमस्मे पर दाश्वांसमवतं शचीभिः ||

yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā |
āghachataṃ nāsatyā śacībhiridaṃ tṛtīyaṃ savanaṃ pibāthaḥ ||
yuvāṃ devāstraya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt |
asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somamaśvinā dīdyaghnī ||
panāyyaṃ tadaśvinā kṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ |
sahasraṃ śaṃsā uta ye ghaviṣṭau sarvānit tānupa yātā pibadhyai ||
ayaṃ vāṃ bhāgho nihito yajatremā ghiro nāsatyopa yātam |
pibataṃ somaṃ madhumantamasme pra dāśvāṃsamavataṃ śacībhiḥ ||


Next: Hymn 58