Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 45

आ घा ये अग्निमिन्धते सत्र्णन्ति बर्हिरानुषक |
येषामिन्द्रो युवा सखा ||
बर्हन्निदिध्म एषां भूरि शस्तं पर्थुः सवरुः |
येषामिन्द्रो युवा सखा ||
अयुद्ध इद युधा वर्तं शूर आजति सत्वभिः |
येषामिन्द्रो युवा सखा ||
आ बुन्दं वर्त्रहा ददे जातः पर्छद वि मातरम |
क उग्राः के ह शर्ण्विरे ||
परति तवा शवसी वदद गिरावप्सो न योधिषत |
यस्ते शत्रुत्वमाचके ||
उत तवं मघवञ्छ्र्णु यस्ते वष्टि ववक्षि तत |
यद वीळयासि वीळु तत ||
यदाजिं यात्याजिक्र्दिन्द्रः सवश्वयुरुप |
रथीतमो रथीनाम ||
वि षु विश्वा अभियुजो वज्रिन विष्वग यथा वर्ह |
भवा नः सुश्रवस्तमः ||
अस्माकं सु रथं पुर इन्द्रः कर्णोतु सातये |
न यं धूर्वन्ति धूर्तयः ||
वर्ज्याम ते परि दविषो.अरं ते शक्र दावने |
गमेमेदिन्द्रगोमतः ||
शनैश्चिद यन्तो अद्रिवो.अश्वावन्तः शतग्विनः |
विवक्षणा अनेहसः ||
ऊर्ध्वा हि ते दिवे-दिवे सहस्रा सून्र्ता शता |
जरित्रिभ्योविमंहते ||
विद्मा हि तवा धनंजयमिन्द्र दर्ळ्हा चिदारुजम |
आदारिणं यथा गयम ||
ककुहं चित तवा कवे मन्दन्तु धर्ष्णविन्दवः |
आ तवा पणिं यदीमहे ||
यस्ते रेवानदाशुरिः परममर्ष मघत्तये |
तस्य नो वेद आ भर ||
इम उ तवा वि चक्षते सखाय इन्द्र सोमिनः |
पुष्टावन्तो यथा पशुम ||
उत तवाबधिरं वयं शरुत्कर्णं सन्तमूतये |
दूरादिह हवामहे ||
यच्छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत |
भवेरापिर्नो अन्तमः ||
यच्चिद धि ते अपि वयथिर्जगन्वांसो अमन्महि |
गोदा इदिन्द्र बोधि नः ||
आ तवा रम्भं न जिव्रयो ररभ्मा शवसस पते |
उश्मसि तवा सधस्थ आ ||
सतोत्रमिन्द्राय गायत पुरुन्र्म्णाय सत्वने |
नकिर्यं वर्ण्वते युधि ||
अभि तवा वर्षभा सुते सुतं सर्जामि पीतये |
तर्म्पा वयश्नुही मदम ||
मा तवा मूरा अविष्यवो मोपहस्वान आ दभन |
माकीं बरह्मद्विषो वनः ||
इह तवा गोपरीणसा महे मन्दन्तु राधसे |
सरो गौरो यथा पिब ||
या वर्त्रहा परावति सना नवा च चुच्युवे |
ता संसत्सुप्र वोचत ||
अपिबत कद्रुवः सुतमिन्द्रः सहस्रबाह्वे |
अत्रादेदिष्ट पौंस्यम ||
सत्यं तत तुर्वशे यदौ विदानो अह्नवाय्यम |
वयानट तुर्वणे शमि ||
तरणिं वो जनानां तरदं वाजस्य गोमतः |
समानमु पर शंसिषम ||
रभुक्षणं न वर्तव उक्थेषु तुग्र्याव्र्धम |
इन्द्रं सोमेसचा सुते ||
यः कर्न्तदिद वि योन्यं तरिशोकाय गिरिं पर्थुम |
गोभ्यो गातुं निरेतवे ||
यद दधिषे मनस्यसि मन्दानः परेदियक्षसि |
मा तत करिन्द्र मर्ळय ||
दभ्रं चिद धि तवावतः कर्तं शर्ण्वे अधि कषमि |
जिगात्विन्द्र ते मनः ||
तवेदु ताः सुकीर्तयो.असन्नुत परशस्तयः |
यदिन्द्र मर्ळयासि नः ||
मा न एकस्मिन्नागसि मा दवयोरुत तरिषु |
वधीर्मा शूर भूरिषु ||
बिभया हि तवावत उग्रादभिप्रभङगिणः |
दस्मादहम्र्तीषहः ||
मा सख्युः शूनमा विदे मा पुत्रस्य परभूवसो |
आव्र्त्वद भूतु ते मनः ||
को नु मर्या अमिथितः सखा सखायमब्रवीत |
जहा को अस्मदीषते ||
एवारे वर्षभा सुते.असिन्वन भूर्यावयः |
शवघ्नीव निवता चरन ||
आ त एता वचोयुजा हरी गर्भ्णे सुमद्रथा |
यदीं बरह्मभ्य इद ददः ||
भिन्धि विश्वा अप दविषः परि बाधो जही मर्धः |
वसुस्पार्हं तदा भर ||
यद वीळाविन्द्र यत सथिरे यत पर्शाने पराभ्र्तम |
वसुस्पार्हं तदा भर ||
यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति |
वसु सपार्हं तदा भर ||

ā ghā ye aghnimindhate stṛṇanti barhirānuṣak |
yeṣāmindro yuvā sakhā ||
bṛhannididhma eṣāṃ bhūri śastaṃ pṛthuḥ svaruḥ |
yeṣāmindro yuvā sakhā ||
ayuddha id yudhā vṛtaṃ śūra ājati satvabhiḥ |
yeṣāmindro yuvā sakhā ||
ā bundaṃ vṛtrahā dade jātaḥ pṛchad vi mātaram |
ka ughrāḥ ke ha śṛṇvire ||
prati tvā śavasī vadad ghirāvapso na yodhiṣat |
yaste śatrutvamācake ||
uta tvaṃ maghavañchṛṇu yaste vaṣṭi vavakṣi tat |
yad vīḷayāsi vīḷu tat ||
yadājiṃ yātyājikṛdindraḥ svaśvayurupa |
rathītamo rathīnām ||
vi ṣu viśvā abhiyujo vajrin viṣvagh yathā vṛha |
bhavā naḥ suśravastamaḥ ||
asmākaṃ su rathaṃ pura indraḥ kṛṇotu sātaye |
na yaṃ dhūrvanti dhūrtayaḥ ||
vṛjyāma te pari dviṣo.araṃ te śakra dāvane |
ghamemedindraghomataḥ ||
śanaiścid yanto adrivo.aśvāvantaḥ śataghvinaḥ |
vivakṣaṇā anehasaḥ ||
ūrdhvā hi te dive-dive sahasrā sūnṛtā śatā |
jaritribhyovimaṃhate ||
vidmā hi tvā dhanaṃjayamindra dṛḷhā cidārujam |
ādāriṇaṃ yathā ghayam ||
kakuhaṃ cit tvā kave mandantu dhṛṣṇavindavaḥ |
ā tvā paṇiṃ yadīmahe ||
yaste revānadāśuriḥ pramamarṣa maghattaye |
tasya no veda ā bhara ||
ima u tvā vi cakṣate sakhāya indra sominaḥ |
puṣṭāvanto yathā paśum ||
uta tvābadhiraṃ vayaṃ śrutkarṇaṃ santamūtaye |
dūrādiha havāmahe ||
yacchuśrūyā imaṃ havaṃ durmarṣaṃ cakriyā uta |
bhaverāpirno antamaḥ ||
yaccid dhi te api vyathirjaghanvāṃso amanmahi |
ghodā idindra bodhi naḥ ||
ā tvā rambhaṃ na jivrayo rarabhmā śavasas pate |
uśmasi tvā sadhastha ā ||
stotramindrāya ghāyata purunṛmṇāya satvane |
nakiryaṃ vṛṇvate yudhi ||
abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye |
tṛmpā vyaśnuhī madam ||
mā tvā mūrā aviṣyavo mopahasvāna ā dabhan |
mākīṃ brahmadviṣo vanaḥ ||
iha tvā ghoparīṇasā mahe mandantu rādhase |
saro ghauro yathā piba ||
yā vṛtrahā parāvati sanā navā ca cucyuve |
tā saṃsatsupra vocata ||
apibat kadruvaḥ sutamindraḥ sahasrabāhve |
atrādediṣṭa pauṃsyam ||
satyaṃ tat turvaśe yadau vidāno ahnavāyyam |
vyānaṭ turvaṇe śami ||
taraṇiṃ vo janānāṃ tradaṃ vājasya ghomataḥ |
samānamu pra śaṃsiṣam ||
ṛbhukṣaṇaṃ na vartava uktheṣu tughryāvṛdham |
indraṃ somesacā sute ||
yaḥ kṛntadid vi yonyaṃ triśokāya ghiriṃ pṛthum |
ghobhyo ghātuṃ niretave ||
yad dadhiṣe manasyasi mandānaḥ prediyakṣasi |
mā tat karindra mṛḷaya ||
dabhraṃ cid dhi tvāvataḥ kṛtaṃ śṛṇve adhi kṣami |
jighātvindra te manaḥ ||
tavedu tāḥ sukīrtayo.asannuta praśastayaḥ |
yadindra mṛḷayāsi naḥ ||
mā na ekasminnāghasi mā dvayoruta triṣu |
vadhīrmā śūra bhūriṣu ||
bibhayā hi tvāvata ughrādabhiprabhaṅghiṇaḥ |
dasmādahamṛtīṣahaḥ ||
mā sakhyuḥ śūnamā vide mā putrasya prabhūvaso |
āvṛtvad bhūtu te manaḥ ||
ko nu maryā amithitaḥ sakhā sakhāyamabravīt |
jahā ko asmadīṣate ||
evāre vṛṣabhā sute.asinvan bhūryāvayaḥ |
śvaghnīva nivatā caran ||
ā ta etā vacoyujā harī ghṛbhṇe sumadrathā |
yadīṃ brahmabhya id dadaḥ ||
bhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ |
vasuspārhaṃ tadā bhara ||
yad vīḷāvindra yat sthire yat parśāne parābhṛtam |
vasuspārhaṃ tadā bhara ||
yasya te viśvamānuṣo bhūrerdattasya vedati |
vasu spārhaṃ tadā bhara ||


Next: Hymn 46