Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 27

अग्निरुक्थे पुरोहितो गरावाणो बर्हिरध्वरे |
रचा यामि मरुतो बरह्मणस पतिं देवानवो वरेण्यम ||
आ पशुं गासि पर्थिवीं वनस्पतीनुषासा नक्तमोषधीः |
विश्वे च नो वसवो विश्ववेदसो धीनां भूत परावितारः ||
पर सू न एत्वध्वरो.अग्ना देवेषु पूर्व्यः |
आदित्येषु पर वरुणे धर्तव्रते मरुत्सु विश्वभानुषु ||
विश्वे हि षमा मनवे विश्ववेदसो भुवन वर्धे रिशादसः |
अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नो.अव्र्कं छर्दिः ||
आ नो अद्य समनसो गन्ता विश्वे सजोषसः |
रचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि ||
अभि परिया मरुतो या वो अश्व्या हव्या मित्र परयाथन |
आबर्हिरिन्द्रो वरुणस्तुरा नर आदित्यासो सदन्तु नः ||
वयं वो वर्क्तबर्हिषो हितप्रयस आनुषक |
सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः ||
आ पर यात मरुतो विष्णो अश्विना पूषन माकीनया धिया |
इन्द्र आ यातु परथमः सनिष्युभिर्व्र्षा यो वर्त्रहा गर्णे ||
वि नो देवासो अद्रुहो.अछिद्रं शर्म यछत |
न यद दूराद वसवो नू चिदन्तितो वरूथमादधर्षति ||
अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम |
पर णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ||
इदा हि व उपस्तुतिमिदा वामस्य भक्तये |
उप वो विश्ववेदसो नमस्युरानस्र्क्ष्यन्यामिव ||
उदु षय वः सविता सुप्रणीतयो.अस्थादूर्ध्वो वरेण्यः |
नि दविपादश्चतुष्पादो अर्थिनो.अविश्रन पतयिष्णवः ||
देवं-देवं वो.अवसे देवं-देवमभिष्टये |
देवं-देवं हुवेम वाजसातये गर्णन्तो देव्या धिया ||
देवासो हि षमा मनवे समन्यवो विश्वे साकं सरातयः |
ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ||
पर वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम |
न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्यो.अविधत ||
पर स कषयं तिरते वि महीरिषो यो वो वराय दाशति |
पर परजाभिर्जायते धर्मणस पर्यरिष्टः सर्व एधते ||
रते स विन्दते युधः सुगेभिर्यात्यध्वनः |
अर्यमा मित्रोवरुणः सरातयो यं तरायन्ते सजोषसः ||
अज्रे चिदस्मै कर्णुथा नयञ्चनं दुर्गे चिदा सुसरणम |
एषा चिदस्मादशनिः परो नु सास्रेधन्ती वि नश्यतु ||
यदद्य सूर्य उद्यति परियक्षत्रा रतं दध |
यन निम्रुचि परबुधि विश्ववेदसो यद वा मध्यन्दिने दिवः ||
यद वाभिपित्वे असुरा रतं यते छर्दिर्येम वि दाशुषे |
वयं तद वो वसवो विश्ववेदस उप सथेयाम मध्य आ ||
यदद्य सूर उदिते यन मध्यन्दिन आतुचि |
वामं धत्थ मनवे विश्ववेदसो जुह्वानाय परचेतसे ||
वयं तद वः सम्राज आ वर्णीमहे पुत्रो न बहुपाय्यम |
अश्याम तदादित्या जुह्वतो हविर्येन वस्यो.अनशामहै ||

aghnirukthe purohito ghrāvāṇo barhiradhvare |
ṛcā yāmi maruto brahmaṇas patiṃ devānavo vareṇyam ||
ā paśuṃ ghāsi pṛthivīṃ vanaspatīnuṣāsā naktamoṣadhīḥ |
viśve ca no vasavo viśvavedaso dhīnāṃ bhūta prāvitāraḥ ||
pra sū na etvadhvaro.aghnā deveṣu pūrvyaḥ |
ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu ||
viśve hi ṣmā manave viśvavedaso bhuvan vṛdhe riśādasaḥ |
ariṣṭebhiḥ pāyubhirviśvavedaso yantā no.avṛkaṃ chardiḥ ||
ā no adya samanaso ghantā viśve sajoṣasaḥ |
ṛcā ghirā maruto devyadite sadane pastye mahi ||
abhi priyā maruto yā vo aśvyā havyā mitra prayāthana |
ābarhirindro varuṇasturā nara ādityāso sadantu naḥ ||
vayaṃ vo vṛktabarhiṣo hitaprayasa ānuṣak |
sutasomāso varuṇa havāmahe manuṣvadiddhāghnayaḥ ||
ā pra yāta maruto viṣṇo aśvinā pūṣan mākīnayā dhiyā |
indra ā yātu prathamaḥ saniṣyubhirvṛṣā yo vṛtrahā ghṛṇe ||
vi no devāso adruho.achidraṃ śarma yachata |
na yad dūrād vasavo nū cidantito varūthamādadharṣati ||
asti hi vaḥ sajātyaṃ riśādaso devāso astyāpyam |
pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase ||
idā hi va upastutimidā vāmasya bhaktaye |
upa vo viśvavedaso namasyurānasṛkṣyanyāmiva ||
udu ṣya vaḥ savitā supraṇītayo.asthādūrdhvo vareṇyaḥ |
ni dvipādaścatuṣpādo arthino.aviśran patayiṣṇavaḥ ||
devaṃ-devaṃ vo.avase devaṃ-devamabhiṣṭaye |
devaṃ-devaṃ huvema vājasātaye ghṛṇanto devyā dhiyā ||
devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ |
te no adya te aparaṃ tuce tu no bhavantu varivovidaḥ ||
pra vaḥ śaṃsāmyadruhaḥ saṃstha upastutīnām |
na taṃ dhūrtirvaruṇa mitra martyaṃ yo vo dhāmabhyo.avidhat ||
pra sa kṣayaṃ tirate vi mahīriṣo yo vo varāya dāśati |
pra prajābhirjāyate dharmaṇas paryariṣṭaḥ sarva edhate ||
ṛte sa vindate yudhaḥ sughebhiryātyadhvanaḥ |
aryamā mitrovaruṇaḥ sarātayo yaṃ trāyante sajoṣasaḥ ||
ajre cidasmai kṛṇuthā nyañcanaṃ durghe cidā susaraṇam |
eṣā cidasmādaśaniḥ paro nu sāsredhantī vi naśyatu ||
yadadya sūrya udyati priyakṣatrā ṛtaṃ dadha |
yan nimruci prabudhi viśvavedaso yad vā madhyandine divaḥ ||
yad vābhipitve asurā ṛtaṃ yate chardiryema vi dāśuṣe |
vayaṃ tad vo vasavo viśvavedasa upa stheyāma madhya ā ||
yadadya sūra udite yan madhyandina ātuci |
vāmaṃ dhattha manave viśvavedaso juhvānāya pracetase ||
vayaṃ tad vaḥ samrāja ā vṛṇīmahe putro na bahupāyyam |
aśyāma tadādityā juhvato haviryena vasyo.anaśāmahai ||


Next: Hymn 28