Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 14

यदिन्द्राहं यथा तवमीशीय वस्व एक इत |
सतोता मेगोषखा सयात ||
शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे |
यदहं गोपतिः सयाम ||
धेनुष ट इन्द्र सून्र्ता यजमानाय सुन्वते |
गामश्वं पिप्युषी दुहे ||
न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः |
यद दित्ससिस्तुतो मघम ||
यज्ञ इन्द्रमवर्धयद यद भूमिं वयवर्तयत |
चक्राण ओपशं दिवि ||
वाव्र्धानस्य ते वयं विश्वा धनानि जिग्युषः |
ऊतिमिन्द्रा वर्णीमहे ||
वयन्तरिक्षमतिरन मदे सोमस्य रोचना |
इन्द्रो यदभिनद्वलम ||
उद गा आजदङगिरोभ्य आविष कर्ण्वन गुहा सतीः |
अर्वाञ्चं नुनुदे वलम ||
इन्द्रेण रोचना दिवो दर्ळ्हानि दरंहितानि च |
सथिराणि नपराणुदे ||
अपामूर्मिर्मदन्निव सतोम इन्द्राजिरायते |
वि ते मदा अराजिषुः ||
तवं हि सतोमवर्धन इन्द्रास्युक्थवर्धनः |
सतोतॄणामुत भद्रक्र्त ||
इन्द्रमित केशिना हरी सोमपेयाय वक्षतः |
उप यज्ञंसुराधसम ||
अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः |
विश्वा यदजयः सप्र्धः ||
मायाभिरुत्सिस्र्प्सत इन्द्र दयामारुरुक्षतः |
अव दस्यून्रधूनुथाः ||
असुन्वामिन्द्र संसदं विषूचीं वयनाशयः |
सोमपा उत्तरो भवन ||

yadindrāhaṃ yathā tvamīśīya vasva eka it |
stotā meghoṣakhā syāt ||
śikṣeyamasmai ditseyaṃ śacīpate manīṣiṇe |
yadahaṃ ghopatiḥ syām ||
dhenuṣ ṭa indra sūnṛtā yajamānāya sunvate |
ghāmaśvaṃ pipyuṣī duhe ||
na te vartāsti rādhasa indra devo na martyaḥ |
yad ditsasistuto magham ||
yajña indramavardhayad yad bhūmiṃ vyavartayat |
cakrāṇa opaśaṃ divi ||
vāvṛdhānasya te vayaṃ viśvā dhanāni jighyuṣaḥ |
ūtimindrā vṛṇīmahe ||
vyantarikṣamatiran made somasya rocanā |
indro yadabhinadvalam ||
ud ghā ājadaṅghirobhya āviṣ kṛṇvan ghuhā satīḥ |
arvāñcaṃ nunude valam ||
indreṇa rocanā divo dṛḷhāni dṛṃhitāni ca |
sthirāṇi naparāṇude ||
apāmūrmirmadanniva stoma indrājirāyate |
vi te madā arājiṣuḥ ||
tvaṃ hi stomavardhana indrāsyukthavardhanaḥ |
stotṝṇāmuta bhadrakṛt ||
indramit keśinā harī somapeyāya vakṣataḥ |
upa yajñaṃsurādhasam ||
apāṃ phenena namuceḥ śira indrodavartayaḥ |
viśvā yadajayaḥ spṛdhaḥ ||
māyābhirutsisṛpsata indra dyāmārurukṣataḥ |
ava dasyūnradhūnuthāḥ ||
asunvāmindra saṃsadaṃ viṣūcīṃ vyanāśayaḥ |
somapā uttaro bhavan ||


Next: Hymn 15