Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 13

इन्द्रः सुतेषु सोमेषु करतुं पुनीत उक्थ्यम |
विदे वर्धस्यदक्षसो महान हि षः ||
स परथमे वयोमनि देवानां सदने वर्धः |
सुपारः सुश्रवस्तमः समप्सुजित ||
तमह्वे वाजसातय इन्द्रं भराय शुष्मिणम |
भवा नःसुम्ने अन्तमः सखा वर्धे ||
इयं त इन्द्र गिर्वणो रातिः कषरति सुन्वतः |
मन्दानो अस्य बर्हिषो वि राजसि ||
नूनं तदिन्द्र दद्धि नो यत तवा सुन्वन्त ईमहे |
रयिं नश्चित्रमा भरा सवर्विदम ||
सतोता यत ते विचर्षणिरतिप्रशर्धयद गिरः |
वया इवानु रोहते जुषन्त यत ||
परत्नवज्जनया गिरः शर्णुधी जरितुर्हवम |
मदे-मदे ववक्षिथा सुक्र्त्वने ||
करीळन्त्यस्य सून्र्ता आपो न परवता यतीः |
अया धिया य उच्यते पतिर्दिवः ||
उतो पतिर्य उच्यते कर्ष्टीनामेक इद वशी |
नमोव्र्धैरवस्युभिः सुते रण ||
सतुहि शरुतं विपश्चितं हरी यस्य परसक्षिणा |
गन्तारा दाशुषो गर्हं नमस्विनः ||
तूतुजानो महेमते.अश्वेभिः परुषितप्सुभिः |
आ याहि यज्ञमाशुभिः शमिद धि ते ||
इन्द्र शविष्ठ सत्पते रयिं गर्णत्सु धारय |
शरवः सूरिभ्यो अम्र्तं वसुत्वनम ||
हवे तवा सूर उदिते हवे मध्यन्दिने दिवः |
जुषाण इन्द्र सप्तिभिर्न आ गहि ||
आ तू गहि पर तु दरव मत्स्वा सुतस्य गोमतः |
तन्तुं तनुष्व पूर्व्यं यथा विदे ||
यच्छक्रासि परावति यदर्वावति वर्त्रहन |
यद वा समुद्रे अन्धसो.अवितेदसि ||
इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः |
इन्द्रे हविष्मतीर्विशो अराणिषुः ||
तमिद विप्रा अवस्यवः परवत्वतीभिरूतिभिः |
इन्द्रं कषोणीरवर्धयन वया इव ||
तरिकद्रुकेषु चेतनं देवासो यज्ञमत्नत |
तमिद वर्धन्तुनो गिरः सदाव्र्धम ||
सतोता यत ते अनुव्रत उक्थान्य रतुथा दधे |
शुचिः पावक उच्यते सो अद्भुतः ||
तदिद रुद्रस्य चेतति यह्वं परत्नेषु धामसु |
मनो यत्रावि तद दधुर्विचेतसः ||
यदि मे सख्यमावर इमस्य पाह्यन्धसः |
येन विश्वा अति दविषो अतारिम ||
कदा त इन्द्र गिर्वण सतोता भवाति शन्तमः |
कदा नो गव्ये अश्व्ये वसौ दधः ||
उत ते सुष्टुता हरी वर्षणा वहतो रथम |
अजुर्यस्य मदिन्तमं यमीमहे ||
तमीमहे पुरुष्टुतं यह्वं परत्नाभिरूतिभिः |
नि बर्हिषि परिये सददध दविता ||
वर्धस्वा सु पुरुष्टुत रषिष्टुताभिरूतिभिः |
धुक्षस्वपिप्युषीमिषमवा च नः ||
इन्द्र तवमवितेदसीत्था सतुवतो अद्रिवः |
रतादियर्मि ते धियं मनोयुजम ||
इह तया सधमाद्य युजानः सोमपीतये |
हरी इन्द्र परतद्वसू अभि सवर ||
अभि सवरन्तु ये तव रुद्रासः सक्षत शरियम |
उतो मरुत्वतीर्विशो अभि परयः ||
इमा अस्य परतूर्तयः पदं जुषन्त यद दिवि |
नाभा यज्ञस्य सं दधुर्यथा विदे ||
अयं दीर्घाय चक्षसे पराचि परयत्यध्वरे |
मिमीते यज्ञमानुषग विचक्ष्य ||
वर्षायमिन्द्र ते रथ उतो ते वर्षणा हरी |
वर्षा तवंशतक्रतो वर्षा हवः ||
वर्षा गरावा वर्षा मदो वर्षा सोमो अयं सुतः |
वर्षायज्ञो यमिन्वसि वर्षा हवः ||
वर्षा तवा वर्षणं हुवे वज्रिञ्चित्राभिरुतिभिः |
वावन्थ हि परतिष्टुतिं वर्षा हवः ||

indraḥ suteṣu someṣu kratuṃ punīta ukthyam |
vide vṛdhasyadakṣaso mahān hi ṣaḥ ||
sa prathame vyomani devānāṃ sadane vṛdhaḥ |
supāraḥ suśravastamaḥ samapsujit ||
tamahve vājasātaya indraṃ bharāya śuṣmiṇam |
bhavā naḥsumne antamaḥ sakhā vṛdhe ||
iyaṃ ta indra ghirvaṇo rātiḥ kṣarati sunvataḥ |
mandāno asya barhiṣo vi rājasi ||
nūnaṃ tadindra daddhi no yat tvā sunvanta īmahe |
rayiṃ naścitramā bharā svarvidam ||
stotā yat te vicarṣaṇiratipraśardhayad ghiraḥ |
vayā ivānu rohate juṣanta yat ||
pratnavajjanayā ghiraḥ śṛṇudhī jariturhavam |
made-made vavakṣithā sukṛtvane ||
krīḷantyasya sūnṛtā āpo na pravatā yatīḥ |
ayā dhiyā ya ucyate patirdivaḥ ||
uto patirya ucyate kṛṣṭīnāmeka id vaśī |
namovṛdhairavasyubhiḥ sute raṇa ||
stuhi śrutaṃ vipaścitaṃ harī yasya prasakṣiṇā |
ghantārā dāśuṣo ghṛhaṃ namasvinaḥ ||
tūtujāno mahemate.aśvebhiḥ pruṣitapsubhiḥ |
ā yāhi yajñamāśubhiḥ śamid dhi te ||
indra śaviṣṭha satpate rayiṃ ghṛṇatsu dhāraya |
śravaḥ sūribhyo amṛtaṃ vasutvanam ||
have tvā sūra udite have madhyandine divaḥ |
juṣāṇa indra saptibhirna ā ghahi ||
ā tū ghahi pra tu drava matsvā sutasya ghomataḥ |
tantuṃ tanuṣva pūrvyaṃ yathā vide ||
yacchakrāsi parāvati yadarvāvati vṛtrahan |
yad vā samudre andhaso.avitedasi ||
indraṃ vardhantu no ghira indraṃ sutāsa indavaḥ |
indre haviṣmatīrviśo arāṇiṣuḥ ||
tamid viprā avasyavaḥ pravatvatībhirūtibhiḥ |
indraṃ kṣoṇīravardhayan vayā iva ||
trikadrukeṣu cetanaṃ devāso yajñamatnata |
tamid vardhantuno ghiraḥ sadāvṛdham ||
stotā yat te anuvrata ukthāny ṛtuthā dadhe |
śuciḥ pāvaka ucyate so adbhutaḥ ||
tadid rudrasya cetati yahvaṃ pratneṣu dhāmasu |
mano yatrāvi tad dadhurvicetasaḥ ||
yadi me sakhyamāvara imasya pāhyandhasaḥ |
yena viśvā ati dviṣo atārima ||
kadā ta indra ghirvaṇa stotā bhavāti śantamaḥ |
kadā no ghavye aśvye vasau dadhaḥ ||
uta te suṣṭutā harī vṛṣaṇā vahato ratham |
ajuryasya madintamaṃ yamīmahe ||
tamīmahe puruṣṭutaṃ yahvaṃ pratnābhirūtibhiḥ |
ni barhiṣi priye sadadadha dvitā ||
vardhasvā su puruṣṭuta ṛṣiṣṭutābhirūtibhiḥ |
dhukṣasvapipyuṣīmiṣamavā ca naḥ ||
indra tvamavitedasītthā stuvato adrivaḥ |
ṛtādiyarmi te dhiyaṃ manoyujam ||
iha tyā sadhamādya yujānaḥ somapītaye |
harī indra pratadvasū abhi svara ||
abhi svarantu ye tava rudrāsaḥ sakṣata śriyam |
uto marutvatīrviśo abhi prayaḥ ||
imā asya pratūrtayaḥ padaṃ juṣanta yad divi |
nābhā yajñasya saṃ dadhuryathā vide ||
ayaṃ dīrghāya cakṣase prāci prayatyadhvare |
mimīte yajñamānuṣagh vicakṣya ||
vṛṣāyamindra te ratha uto te vṛṣaṇā harī |
vṛṣā tvaṃśatakrato vṛṣā havaḥ ||
vṛṣā ghrāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ |
vṛṣāyajño yaminvasi vṛṣā havaḥ ||
vṛṣā tvā vṛṣaṇaṃ huve vajriñcitrābhirutibhiḥ |
vāvantha hi pratiṣṭutiṃ vṛṣā havaḥ ||


Next: Hymn 14