Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 95

पर कषोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः |
परबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः ||
एकाचेतत सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात |
रायश्चेतन्ती भुवनस्य भूरेर्घ्र्तं पयो दुदुहे नाहुषाय ||
स वाव्र्धे नर्यो योषणासु वर्षा शिशुर्व्र्षभो यज्ञियासु |
स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं माम्र्जीत ||
उत सया नः सरस्वती जुषाणोप शरवत सुभगा यज्णे अस्मिन |
मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यः ||
इमा जुह्वाना युष्मदा नमोभिः परति सतोमं सरस्वति जुषस्व |
तव शर्मन परियतमे दधाना उप सथेयाम शरणं न वर्क्षम ||
अयमु ते सरस्वति वसिष्ठो दवाराव रतस्य सुभगे वयावः |
वर्ध शुभ्रे सतुवते रासि वाजान यूयं पात ... ||

pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇamāyasī pūḥ |
prabābadhānā rathyeva yāti viśvā apo mahinā sindhuranyāḥ ||
ekācetat sarasvatī nadīnāṃ śuciryatī ghiribhya ā samudrāt |
rāyaścetantī bhuvanasya bhūrerghṛtaṃ payo duduhe nāhuṣāya ||
sa vāvṛdhe naryo yoṣaṇāsu vṛṣā śiśurvṛṣabho yajñiyāsu |
sa vājinaṃ maghavadbhyo dadhāti vi sātaye tanvaṃ māmṛjīta ||
uta syā naḥ sarasvatī juṣāṇopa śravat subhaghā yajṇe asmin |
mitajñubhirnamasyairiyānā rāyā yujā ciduttarā sakhibhyaḥ ||
imā juhvānā yuṣmadā namobhiḥ prati stomaṃ sarasvati juṣasva |
tava śarman priyatame dadhānā upa stheyāma śaraṇaṃ na vṛkṣam ||
ayamu te sarasvati vasiṣṭho dvārāv ṛtasya subhaghe vyāvaḥ |
vardha śubhre stuvate rāsi vājān yūyaṃ pāta ... ||


Next: Hymn 96