Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 88

पर शुन्ध्युवं वरुणाय परेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व |
य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वर्षणं बर्हन्तम ||
अधा नवस्य सन्द्र्शं जगन्वानग्नेरनीकं वरुणस्य मंसि |
सवर्यदश्मन्नधिपा उ अन्धो.अभि मा वपुर्द्र्शये निनीयात ||
आ यद रुहाव वरुणश्च नावं पर यत समुद्रमीरयावमध्यम |
अधि यदपां सनुभिश्चराव पर परेङख ईङखयावहै शुभे कम ||
वसिष्ठं ह वरुणो नाव्याधाद रषिं चकार सवपा महोभिः |
सतोतारं विप्रः सुदिनत्वे अह्नां यान नु दयावस्ततनन यादुषासः ||
कव तयानि नौ सख्या बभूवुः सचावहे यदव्र्कं पुरा चित |
बर्हन्तं मानं वरुण सवधावः सहस्रद्वारं जगमा गर्हं ते ||
य आपिर्नित्यो वरुण परियः सन तवामागांसि कर्णवत सखा ते |
मा त एनस्वन्तो यक्षिन भुजेम यन्धि षमा विप्र सतुवते वरूथम ||
धरुवासु तवासु कषितिषु कषियन्तो वयस्मत पाशं वरुणोमुमोचत |
अवो वन्वाना अदितेरुपस्थाद यूयं पात ||

pra śundhyuvaṃ varuṇāya preṣṭhāṃ matiṃ vasiṣṭha mīḷhuṣe bharasva |
ya īmarvāñcaṃ karate yajatraṃ sahasrāmaghaṃ vṛṣaṇaṃ bṛhantam ||
adhā nvasya sandṛśaṃ jaghanvānaghneranīkaṃ varuṇasya maṃsi |
svaryadaśmannadhipā u andho.abhi mā vapurdṛśaye ninīyāt ||
ā yad ruhāva varuṇaśca nāvaṃ pra yat samudramīrayāvamadhyam |
adhi yadapāṃ snubhiścarāva pra preṅkha īṅkhayāvahai śubhe kam ||
vasiṣṭhaṃ ha varuṇo nāvyādhād ṛṣiṃ cakāra svapā mahobhiḥ |
stotāraṃ vipraḥ sudinatve ahnāṃ yān nu dyāvastatanan yāduṣāsaḥ ||
kva tyāni nau sakhyā babhūvuḥ sacāvahe yadavṛkaṃ purā cit |
bṛhantaṃ mānaṃ varuṇa svadhāvaḥ sahasradvāraṃ jaghamā ghṛhaṃ te ||
ya āpirnityo varuṇa priyaḥ san tvāmāghāṃsi kṛṇavat sakhā te |
mā ta enasvanto yakṣin bhujema yandhi ṣmā vipra stuvate varūtham ||
dhruvāsu tvāsu kṣitiṣu kṣiyanto vyasmat pāśaṃ varuṇomumocat |
avo vanvānā aditerupasthād yūyaṃ pāta ||


Next: Hymn 89