Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 87

रदत पथो वरुणः सूर्याय परार्णांसि समुद्रिया नदीनाम |
सर्गो न सर्ष्टो अर्वतीरतायञ्चकार महीरवनीरहभ्यः ||
आत्मा ते वातो रज आ नवीनोत पशुर्न भूर्णिर्यवसे ससवान |
अन्तर्मही बर्हती रोदसीमे विश्वा ते धाम वरुण परियाणि ||
परि सपशो वरुणस्य समदिष्टा उभे पश्यन्ति रोदसी सुमेके |
रतावानः कवयो यज्ञधीराः परचेतसो य इषयन्त मन्म ||
उवाच मे वरुणो मेधिराय तरिः सप्त नामाघ्न्या बिभर्ति |
विद्वान पदस्य गुह्या न वोचद युगाय विप्र उपराय शिक्षन ||
तिस्रो दयावो निहिता अन्तरस्मिन तिस्रो भूमीरुपराः षड्विधानाः |
गर्त्सो राजा वरुणश्चक्र एतं दिवि परेङखंहिरण्ययं शुभे कम ||
अव सिन्धुं वरुणो दयौरिव सथाद दरप्सो न शवेतो मर्गस्तुविष्मान |
गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा ||
यो मर्ळयाति चक्रुषे चिदागो वयं सयाम वरुणे अनागाः |
अनु वरतान्यदितेरधन्तो यूयं पात ... ||

radat patho varuṇaḥ sūryāya prārṇāṃsi samudriyā nadīnām |
sargho na sṛṣṭo arvatīrtāyañcakāra mahīravanīrahabhyaḥ ||
ātmā te vāto raja ā navīnot paśurna bhūrṇiryavase sasavān |
antarmahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi ||
pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke |
ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma ||
uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti |
vidvān padasya ghuhyā na vocad yughāya vipra uparāya śikṣan ||
tisro dyāvo nihitā antarasmin tisro bhūmīruparāḥ ṣaḍvidhānāḥ |
ghṛtso rājā varuṇaścakra etaṃ divi preṅkhaṃhiraṇyayaṃ śubhe kam ||
ava sindhuṃ varuṇo dyauriva sthād drapso na śveto mṛghastuviṣmān |
ghambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā ||
yo mṛḷayāti cakruṣe cidāgho vayaṃ syāma varuṇe anāghāḥ |
anu vratānyaditerdhanto yūyaṃ pāta ... ||


Next: Hymn 88