Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 86

धीरा तवस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी |
पर नाकं रष्वं नुनुदे बर्हन्तं दविता नक्षत्रम्पप्रथच्च भूम ||
उत सवया तन्वा सं वदे तत कदा नवन्तर्वरुणे भुवानि |
किं मे हव्यमह्र्णानो जुषेत कदा मर्ळीकं सुमना अभि खयम ||
पर्छे तदेनो वरुण दिद्र्क्षूपो एमि चिकितुषो विप्र्छम |
समानमिन मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हर्णीते ||
किमाग आस वरुण जयेष्ठं यत सतोतारं जिघांससि सखायम |
पर तन मे वोचो दूळभ सवधावो.अव तवानेना नमसा तुर इयाम ||
अव दरुग्धानि पित्र्या सर्जा नो.अव या वयं चक्र्मा तनूभिः |
अव राजन पशुत्र्पं न तायुं सर्जा वत्सं न दाम्नो वसिष्ठम ||
न स सवो दक्षो वरुण धरुतिः सा सुरा मन्युर्विभीदकोचित्तिः |
अस्ति जयायान कनीयस उपारे सवप्नश्चनेदन्र्तस्य परयोता ||
अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णये.अनागाः |
अचेतयदचितो देवो अर्यो गर्त्सं राये कवितरो जुनाति ||
अयं सु तुभ्यं वरुण सवधावो हर्दि सतोम उपश्रितश्चिदस्तु |
शं नः कषेमे शमु योगे नो अस्तु यूयं पात ... ||

dhīrā tvasya mahinā janūṃṣi vi yastastambha rodasī cidurvī |
pra nākaṃ ṛṣvaṃ nunude bṛhantaṃ dvitā nakṣatrampaprathacca bhūma ||
uta svayā tanvā saṃ vade tat kadā nvantarvaruṇe bhuvāni |
kiṃ me havyamahṛṇāno juṣeta kadā mṛḷīkaṃ sumanā abhi khyam ||
pṛche tadeno varuṇa didṛkṣūpo emi cikituṣo vipṛcham |
samānamin me kavayaścidāhurayaṃ ha tubhyaṃ varuṇo hṛṇīte ||
kimāgha āsa varuṇa jyeṣṭhaṃ yat stotāraṃ jighāṃsasi sakhāyam |
pra tan me voco dūḷabha svadhāvo.ava tvānenā namasā tura iyām ||
ava drughdhāni pitryā sṛjā no.ava yā vayaṃ cakṛmā tanūbhiḥ |
ava rājan paśutṛpaṃ na tāyuṃ sṛjā vatsaṃ na dāmno vasiṣṭham ||
na sa svo dakṣo varuṇa dhrutiḥ sā surā manyurvibhīdakoacittiḥ |
asti jyāyān kanīyasa upāre svapnaścanedanṛtasya prayotā ||
araṃ dāso na mīḷhuṣe karāṇyahaṃ devāya bhūrṇaye.anāghāḥ |
acetayadacito devo aryo ghṛtsaṃ rāye kavitaro junāti ||
ayaṃ su tubhyaṃ varuṇa svadhāvo hṛdi stoma upaśritaścidastu |
śaṃ naḥ kṣeme śamu yoghe no astu yūyaṃ pāta ... ||


Next: Hymn 87