Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 58

पर साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान |
उत कषोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरतेरवंशात ||
जनूश्चिद वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवो.अयासः |
पर ये महोभिरोजसोत सन्ति विश्वो वो यामन भयते सवर्द्र्क ||
बर्हद वयो मघवद्भ्यो दधात जुजोषन्निन मरुतः सुष्टुतिं नः |
गतो नाध्वा वि तिराति जन्तुं पर ण सपार्हाभिरूतिभिस्तिरेत ||
युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री |
युष्मोतः सम्राळ उत हन्ति वर्त्रं पर तद वो अस्तु धूतयो देष्णम ||
ताना रुद्रस्य मीळ्हुषो विवासे कुविन नंसन्ते मरुतः पुनर्नः |
यत सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम ||
परा सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त |
आराच्चिद दवेषो वर्षणो युयोत यूयं पात ... ||

pra sākamukṣe arcatā ghaṇāya yo daivyasya dhāmnastuviṣmān |
uta kṣodanti rodasī mahitvā nakṣante nākaṃ nirteravaṃśāt ||
janūścid vo marutastveṣyeṇa bhīmāsastuvimanyavo.ayāsaḥ |
pra ye mahobhirojasota santi viśvo vo yāman bhayate svardṛk ||
bṛhad vayo maghavadbhyo dadhāta jujoṣannin marutaḥ suṣṭutiṃ naḥ |
ghato nādhvā vi tirāti jantuṃ pra ṇa spārhābhirūtibhistireta ||
yuṣmoto vipro marutaḥ śatasvī yuṣmoto arvā sahuriḥ sahasrī |
yuṣmotaḥ samrāḷ uta hanti vṛtraṃ pra tad vo astu dhūtayo deṣṇam ||
tānā rudrasya mīḷhuṣo vivāse kuvin naṃsante marutaḥ punarnaḥ |
yat sasvartā jihīḷire yadāvirava tadena īmahe turāṇām ||
prā sā vāci suṣṭutirmaghonāmidaṃ sūktaṃ maruto juṣanta |
ārāccid dveṣo vṛṣaṇo yuyota yūyaṃ pāta ... ||


Next: Hymn 59