Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 57

मध्वो वो नाम मारुतं यजत्राः पर यज्ञेषु शवसा मदन्ति |
ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ||
निचेतारो हि मरुतो गर्णन्तं परणेतारो यजमानस्य मन्म |
अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ||
नैतावदन्ये मरुतो यथेमे भराजन्ते रुक्मैरायुधैस्तनूभिः |
आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम ||
रधक सा वो मरुतो दिद्युदस्तु यद व आगः पुरुषता कराम |
मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा ||
कर्ते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः |
पर णो.अवत सुमतिभिर्यजत्राः पर वाजेभिस्तिरत पुष्यसे नः ||
उत सतुतासो मरुतो वयन्तु विश्वेभिर्नामभिर्नरो हवींषि |
ददात नो अम्र्तस्य परजायै जिग्र्त रायः सून्र्ता मघानि ||
आ सतुतासो मरुतो विश्व ऊती अछा सूरीन सर्वताता जिगात |
ये नस्त्मना शतिनो वर्धयन्ति यूयं पात ... ||

madhvo vo nāma mārutaṃ yajatrāḥ pra yajñeṣu śavasā madanti |
ye rejayanti rodasī cidurvī pinvantyutsaṃ yadayāsurughrāḥ ||
nicetāro hi maruto ghṛṇantaṃ praṇetāro yajamānasya manma |
asmākamadya vidatheṣu barhirā vītaye sadata pipriyāṇāḥ ||
naitāvadanye maruto yatheme bhrājante rukmairāyudhaistanūbhiḥ |
ā rodasī viśvapiśaḥ piśānāḥ samānamañjyañjate śubhe kam ||
ṛdhak sā vo maruto didyudastu yad va āghaḥ puruṣatā karāma |
mā vastasyāmapi bhūmā yajatrā asme vo astu sumatiścaniṣṭhā ||
kṛte cidatra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ |
pra ṇo.avata sumatibhiryajatrāḥ pra vājebhistirata puṣyase naḥ ||
uta stutāso maruto vyantu viśvebhirnāmabhirnaro havīṃṣi |
dadāta no amṛtasya prajāyai jighṛta rāyaḥ sūnṛtā maghāni ||
ā stutāso maruto viśva ūtī achā sūrīn sarvatātā jighāta |
ye nastmanā śatino vardhayanti yūyaṃ pāta ... ||


Next: Hymn 58