Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 56

क ईं वयक्ता नरः सनीळा रुद्रस्य मर्या अध सवश्वाः ||
नकिर्ह्येषां जनूंषि वेद ते अङग विद्रे मिथो जनित्रम ||
अभि सवपूभिर्मिथो वपन्त वातस्वनसः शयेना अस्प्र्ध्रन ||
एतानि धीरो निण्या चिकेत पर्श्निर्यदूधो मही जभार ||
सा विट सुवीरा मरुद्भिरस्तु सनात सहन्ती पुष्यन्ती नर्म्णम ||
यामं येष्ठाः शुभा शोभिष्ठाः शरिया सम्मिश्ला ओजोभिरुग्राः ||
उग्रं व ओज सथिरा शवांस्यधा मरुद्भिर्गणस्तुविष्मान ||
शुभ्रो वः शुष्मः करुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धर्ष्णोः ||
सनेम्यस्मद युयोत दिद्युं मा वो दुर्मतिरिह परणं नः ||
परिया वो नाम हुवे तुराणामा यत तर्पन मरुतो वावशानाः ||
सवायुधास इष्मिणः सुनिष्का उत सवयं तन्वः शुम्भमानाः ||
शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः |
रतेन सत्यं रतसाप आयञ्छुचिजन्मानः शुचयः पावकाः ||
अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः |
वि विद्युतो न वर्ष्टिभी रुचाना अनु सवधामायुधैर्यछमानाः ||
पर बुध्न्या व ईरते महांसि पर नामानि परयज्यवस्तिरध्वम |
सहस्रियं दम्यं भागमेतं गर्हमेधीयं मरुतो जुषध्वम ||
यदि सतुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन |
मक्षू रायः सुवीर्यस्य दात नू चिद यमन्य आदभदरावा ||
अत्यासो न ये मरुतः सवञ्चो यक्षद्र्शो न शुभयन्त मर्याः |
ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न परक्रीळिनः पयोधाः ||
दशस्यन्तो नो मरुतो मर्ळन्तु वरिवस्यन्तो रोदसी सुमेके |
आरे गोहा नर्हा वधो वो अस्तु सुम्नेभिरस्मे वसवो नमध्वम ||
आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गर्णानः |
य ईवतो वर्षणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः ||
इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति |
इमेशंसं वनुष्यतो नि पान्ति गुरु दवेषो अररुषे दधन्ति ||
इमे रध्रं चिन मरुतो जुनन्ति भर्मिं चिद यथा वसवो जुषन्त |
अप बाधध्वं वर्षणस्तमांसि धत्त विश्वं तनय ||
ं तोकमस्मे ||
मा वो दात्रान मरुतो निरराम मा पश्चाद दघ्म रथ्यो विभागे |
आ न सपार्हे भजतना वसव्ये यदीं सुजातं वर्षणो वो अस्ति ||
सं यद धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु |
अध समा नो मरुतो रुद्रियासस्त्रातारो भूत पर्तनास्वर्यः ||
भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चित |
मरुद्भिरुग्रः पर्तनासु साळ्हा मरुद्भिरित सनिता वाजमर्वा ||
अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता |
अपो येन सुक्षितये तरेमाध सवमोको अभि वः सयाम ||
तन न इन्द्रो वरुणो मित्रो अग्निर... ||

ka īṃ vyaktā naraḥ sanīḷā rudrasya maryā adha svaśvāḥ ||
nakirhyeṣāṃ janūṃṣi veda te aṅgha vidre mitho janitram ||
abhi svapūbhirmitho vapanta vātasvanasaḥ śyenā aspṛdhran ||
etāni dhīro niṇyā ciketa pṛśniryadūdho mahī jabhāra ||
sā viṭ suvīrā marudbhirastu sanāt sahantī puṣyantī nṛmṇam ||
yāmaṃ yeṣṭhāḥ śubhā śobhiṣṭhāḥ śriyā sammiślā ojobhirughrāḥ ||
ughraṃ va oja sthirā śavāṃsyadhā marudbhirghaṇastuviṣmān ||
śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunirmuniriva śardhasya dhṛṣṇoḥ ||
sanemyasmad yuyota didyuṃ mā vo durmatiriha praṇaṃ naḥ ||
priyā vo nāma huve turāṇāmā yat tṛpan maruto vāvaśānāḥ ||
svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ ||
śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomyadhvaraṃ śucibhyaḥ |
ṛtena satyaṃ ṛtasāpa āyañchucijanmānaḥ śucayaḥ pāvakāḥ ||
aṃseṣvā marutaḥ khādayo vo vakṣassu rukmā upaśiśriyāṇāḥ |
vi vidyuto na vṛṣṭibhī rucānā anu svadhāmāyudhairyachamānāḥ ||
pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavastiradhvam |
sahasriyaṃ damyaṃ bhāghametaṃ ghṛhamedhīyaṃ maruto juṣadhvam ||
yadi stutasya maruto adhīthetthā viprasya vājino havīman |
makṣū rāyaḥ suvīryasya dāta nū cid yamanya ādabhadarāvā ||
atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ |
te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīḷinaḥ payodhāḥ ||
daśasyanto no maruto mṛḷantu varivasyanto rodasī sumeke |
āre ghohā nṛhā vadho vo astu sumnebhirasme vasavo namadhvam ||
ā vo hotā johavīti sattaḥ satrācīṃ rātiṃ maruto ghṛṇānaḥ |
ya īvato vṛṣaṇo asti ghopāḥ so advayāvī havate va ukthaiḥ ||
ime turaṃ maruto rāmayantīme sahaḥ sahasa ā namanti |
imeśaṃsaṃ vanuṣyato ni pānti ghuru dveṣo araruṣe dadhanti ||
ime radhraṃ cin maruto junanti bhṛmiṃ cid yathā vasavo juṣanta |
apa bādhadhvaṃ vṛṣaṇastamāṃsi dhatta viśvaṃ tanaya ||
ṃ tokamasme ||
mā vo dātrān maruto nirarāma mā paścād daghma rathyo vibhāghe |
ā na spārhe bhajatanā vasavye yadīṃ sujātaṃ vṛṣaṇo vo asti ||
saṃ yad dhananta manyubhirjanāsaḥ śūrā yahvīṣvoṣadhīṣu vikṣu |
adha smā no maruto rudriyāsastrātāro bhūta pṛtanāsvaryaḥ ||
bhūri cakra marutaḥ pitryāṇyukthāni yā vaḥ śasyante purā cit |
marudbhirughraḥ pṛtanāsu sāḷhā marudbhirit sanitā vājamarvā ||
asme vīro marutaḥ śuṣmyastu janānāṃ yo asuro vidhartā |
apo yena sukṣitaye taremādha svamoko abhi vaḥ syāma ||
tan na indro varuṇo mitro aghnir... ||


Next: Hymn 57