Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 42

पर बरह्माणो अङगिरसो नक्षन्त पर करन्दनुर्नभन्यस्य वेतु |
पर धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः ||
सुगस्ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्च |
ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानिसत्तः ||
समु वो यज्ञं महयन नमोभिः पर होता मन्द्रो रिरिच उपाके |
यजस्व सु पुर्वणीक देवाना यज्ञियामरमतिं वव्र्त्याः ||
यदा वीरस्य रेवतो दुरोणे सयोनशीरतिथिराचिकेतत |
सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यमियत्यै ||
इमं नो अग्ने अध्वरं जुषस्व मरुत्स्विन्द्रे यशसं कर्धी नः |
आ नक्ता बर्हिः सदतामुषासोशन्ता मित्रावरुणायजेह ||
एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य सतौत |
इषं रयिं पप्रथद वाजमस्मे यूयं पात ... ||

pra brahmāṇo aṅghiraso nakṣanta pra krandanurnabhanyasya vetu |
pra dhenava udapruto navanta yujyātāmadrī adhvarasya peśaḥ ||
sughaste aghne sanavitto adhvā yukṣvā sute harito rohitaśca |
ye vā sadmannaruṣā vīravāho huve devānāṃ janimānisattaḥ ||
samu vo yajñaṃ mahayan namobhiḥ pra hotā mandro ririca upāke |
yajasva su purvaṇīka devānā yajñiyāmaramatiṃ vavṛtyāḥ ||
yadā vīrasya revato duroṇe syonaśīratithirāciketat |
suprīto aghniḥ sudhito dama ā sa viśe dāti vāryamiyatyai ||
imaṃ no aghne adhvaraṃ juṣasva marutsvindre yaśasaṃ kṛdhī naḥ |
ā naktā barhiḥ sadatāmuṣāsośantā mitrāvaruṇāyajeha ||
evāghniṃ sahasyaṃ vasiṣṭho rāyaskāmo viśvapsnyasya staut |
iṣaṃ rayiṃ paprathad vājamasme yūyaṃ pāta ... ||


Next: Hymn 43