Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 28

बरह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः |
विश्वे चिद धि तवा विहवन्त मर्ता अस्माकमिच्छ्र्णुहि विश्वमिन्व ||
हवं त इन्द्र महिमा वयानड बरह्म यत पासि शवसिन्न्र्षीणाम |
आ यद वज्रं दधिषे हस्त उग्र घोरः सन करत्वा जनिष्ठा अषाळः ||
तव परणीतीन्द्र जोहुवानान सं यन नॄन न रोदसी निनेथ |
महे कषत्राय शवसे हि जज्ञे.अतूतुजिं चित तूतुजिरशिश्नत ||
एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि कषितयः पवन्ते |
परति यच्चष्टे अन्र्तमनेना अव दविता वरुणो मायीनः सात ||
वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद ददन्नः |
यो अर्चतो बरह्मक्र्तिमविष्ठो यूयं पात ... ||

brahmā ṇa indropa yāhi vidvānarvāñcaste harayaḥ santu yuktāḥ |
viśve cid dhi tvā vihavanta martā asmākamicchṛṇuhi viśvaminva ||
havaṃ ta indra mahimā vyānaḍ brahma yat pāsi śavasinnṛṣīṇām |
ā yad vajraṃ dadhiṣe hasta ughra ghoraḥ san kratvā janiṣṭhā aṣāḷaḥ ||
tava praṇītīndra johuvānān saṃ yan nṝn na rodasī ninetha |
mahe kṣatrāya śavase hi jajñe.atūtujiṃ cit tūtujiraśiśnat ||
ebhirna indrāhabhirdaśasya durmitrāso hi kṣitayaḥ pavante |
prati yaccaṣṭe anṛtamanenā ava dvitā varuṇo māyīnaḥ sāt ||
vocemedindraṃ maghavānamenaṃ maho rāyo rādhaso yad dadannaḥ |
yo arcato brahmakṛtimaviṣṭho yūyaṃ pāta ... ||


Next: Hymn 29