Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 25

आ ते मह इन्द्रोतयुग्र समन्यवो यत समरन्त सेनाः |
पताति दिद्युन नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग वि चारीत ||
नि दुर्ग इन्द्र शनथिह्यमित्रानभि ये नो मर्तासो अमन्ति |
आरे तं शंसं कर्णुहि निनित्सोरा नो भर सम्भरणं वसूनाम ||
शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु |
जहि वधर्वनुषो मर्त्यस्यास्मे दयुम्नमधि रत्नं च धेहि ||
तवावतो हीन्द्र करत्वे अस्मि तवावतो.अवितुः शूर रातौ |
विश्वेदहानि तविषीव उग्रनोकः कर्णुष्व हरिवो न मर्धीः ||
कुत्सा एते हर्यश्वाय शूषमिन्द्रे सहो देवजूतमियानाः |
सत्रा कर्धि सुहना शूर वर्त्रा वयं तरुत्राः सनुयाम वाजम ||
एवा न इन्द्र वार्यस्य ... ||

ā te maha indrotyughra samanyavo yat samaranta senāḥ |
patāti didyun naryasya bāhvormā te mano viṣvadryagh vi cārīt ||
ni durgha indra śnathihyamitrānabhi ye no martāso amanti |
āre taṃ śaṃsaṃ kṛṇuhi ninitsorā no bhara sambharaṇaṃ vasūnām ||
śataṃ te śiprinnūtayaḥ sudāse sahasraṃ śaṃsā uta rātirastu |
jahi vadharvanuṣo martyasyāsme dyumnamadhi ratnaṃ ca dhehi ||
tvāvato hīndra kratve asmi tvāvato.avituḥ śūra rātau |
viśvedahāni taviṣīva ughranokaḥ kṛṇuṣva harivo na mardhīḥ ||
kutsā ete haryaśvāya śūṣamindre saho devajūtamiyānāḥ |
satrā kṛdhi suhanā śūra vṛtrā vayaṃ tarutrāḥ sanuyāma vājam ||
evā na indra vāryasya ... ||


Next: Hymn 26