Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 20

उग्रो जज्ञे वीर्याय सवधावाञ्चक्रिरपो नर्यो यत करिष्यन |
जग्मिर्युवा नर्षदनमवोभिस्त्राता न इन्द्र एनसो महश्चित ||
हन्त वर्त्रमिन्द्रः शूशुवानः परावीन नु वीरो जरितारमूती |
कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत ||
युध्मो अनर्वा खजक्र्त समद्वा शूरः सत्राषाड जनुषेमषाळ्हः |
वयास इन्द्रः पर्तनाः सवोजा अधा विश्वंशत्रूयन्तं जघान ||
उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः |
नि वज्रमिन्द्रो हरिवान मिमिक्षन समन्धसा मदेषु वाुवोच ||
वर्षा जजान वर्षणं रणाय तमु चिन नारी नर्यं ससूव |
पर यः सेनानीरध नर्भ्यो अस्तीनः सत्वा गवेषणः स धर्ष्णुः ||
नू चित स भरेषते जनो न रेषन मनो यो अस्य घोरमाविवासात |
यज्ञैर्य इन्द्रे दधते दुवांसि कषयत स राय रतपा रतेजाः ||
यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान कनीयसो देष्णम |
अम्र्त इत पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः ||
यस्त इन्द्र परियो जनो ददाशदसन निरेके अद्रिवः सखा ते |
वयं ते अस्यां सुमतौ चनिष्ठाः सयाम वरूथे अघ्नतो नर्पीतौ ||
एष सतोमो अचिक्रदद वर्षा त उत सतामुर्मघवन्नक्रपिष्ट |
रायस कामो जरितारं त आगन तवमङग शक्र वस्व आशको नः ||
स न इन्द्र तवयताया इषे धास्त्मना च ये मघवानो जुनन्ति |
वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात ... ||

ughro jajñe vīryāya svadhāvāñcakrirapo naryo yat kariṣyan |
jaghmiryuvā nṛṣadanamavobhistrātā na indra enaso mahaścit ||
hanta vṛtramindraḥ śūśuvānaḥ prāvīn nu vīro jaritāramūtī |
kartā sudāse aha vā u lokaṃ dātā vasu muhurā dāśuṣe bhūt ||
yudhmo anarvā khajakṛt samadvā śūraḥ satrāṣāḍ januṣemaṣāḷhaḥ |
vyāsa indraḥ pṛtanāḥ svojā adhā viśvaṃśatrūyantaṃ jaghāna ||
ubhe cidindra rodasī mahitvā paprātha taviṣībhistuviṣmaḥ |
ni vajramindro harivān mimikṣan samandhasā madeṣu vāuvoca ||
vṛṣā jajāna vṛṣaṇaṃ raṇāya tamu cin nārī naryaṃ sasūva |
pra yaḥ senānīradha nṛbhyo astīnaḥ satvā ghaveṣaṇaḥ sa dhṛṣṇuḥ ||
nū cit sa bhreṣate jano na reṣan mano yo asya ghoramāvivāsāt |
yajñairya indre dadhate duvāṃsi kṣayat sa rāya ṛtapā ṛtejāḥ ||
yadindra pūrvo aparāya śikṣannayajjyāyān kanīyaso deṣṇam |
amṛta it paryāsīta dūramā citra citryaṃ bharā rayiṃ naḥ ||
yasta indra priyo jano dadāśadasan nireke adrivaḥ sakhā te |
vayaṃ te asyāṃ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau ||
eṣa stomo acikradad vṛṣā ta uta stāmurmaghavannakrapiṣṭa |
rāyas kāmo jaritāraṃ ta āghan tvamaṅgha śakra vasva āśako naḥ ||
sa na indra tvayatāyā iṣe dhāstmanā ca ye maghavāno junanti |
vasvī ṣu te jaritre astu śaktiryūyaṃ pāta ... ||


Next: Hymn 21