Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 10

उषो न जारः पर्थु पाजो अश्रेद दविद्युतद दीद्यच्छोशुचानः |
वर्षा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः ||
सवर्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म |
अग्निर्जन्मानि देव आ वि विद्वान दरवद दूतो देवयावा वनिष्ठः ||
अछा गिरो मतयो देवयन्तीरग्निं यन्ति दरविणं भिक्षमाणाः |
सुसन्द्र्शं सुप्रतीकं सवञ्चं हव्यवाहमरतिम्मानुषाणाम ||
इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बर्हन्तम |
आदित्येभिरदितिं विश्वजन्यां बर्हस्पतिं रक्वभिर्विश्ववारम ||
मन्द्रं होतारमुशिजो यविष्ठमग्निं विश ईळते अध्वरेषु |
स हि कषपावानभवद रयीणामतन्द्रो दूतो यजथाय देवान ||

uṣo na jāraḥ pṛthu pājo aśred davidyutad dīdyacchośucānaḥ |
vṛṣā hariḥ śucirā bhāti bhāsā dhiyo hinvāna uśatīrajīghaḥ ||
svarṇa vastoruṣasāmaroci yajñaṃ tanvānā uśijo na manma |
aghnirjanmāni deva ā vi vidvān dravad dūto devayāvā vaniṣṭhaḥ ||
achā ghiro matayo devayantīraghniṃ yanti draviṇaṃ bhikṣamāṇāḥ |
susandṛśaṃ supratīkaṃ svañcaṃ havyavāhamaratimmānuṣāṇām ||
indraṃ no aghne vasubhiḥ sajoṣā rudraṃ rudrebhirā vahā bṛhantam |
ādityebhiraditiṃ viśvajanyāṃ bṛhaspatiṃ ṛkvabhirviśvavāram ||
mandraṃ hotāramuśijo yaviṣṭhamaghniṃ viśa īḷate adhvareṣu |
sa hi kṣapāvānabhavad rayīṇāmatandro dūto yajathāya devān ||


Next: Hymn 11