Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 3

अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरेक्र्णुध्वम |
यो मर्त्येषु निध्रुविरतावा तपुर्मूर्धा घर्तान्नः पावकः ||
परोथदश्वो न यवसे.अविष्यन यदा महः संवरणाद वयस्थात |
आदस्य वातो अनु वाति शोचिरध सम ते वरजनं कर्ष्णमस्ति ||
उद यस्य ते नवजातस्य वर्ष्णो.अग्ने चरन्त्यजरा इधानाः |
अछा दयामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान ||
वि यस्य ते पर्थिव्यां पाजो अश्रेत तर्षु यदन्ना समव्र्क्तजम्भैः |
सेनेव सर्ष्टा परसितिष ट एति यवं न दस्म जुह्वा विवेक्षि ||
तमिद दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयन्त नरः |
निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वर्ष्णः ||
सुसन्द्र्क ते सवनीक परतीकं वि यद रुक्मो न रोचस उपाके |
दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः परति चक्षि भानुम ||
यथा वः सवाहाग्नये दाशेम परीळाभिर्घ्र्तवद्भिश्च हव्यैः |
तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि ||
या वा ते सन्ति दाशुषे अध्र्ष्टा गिरो वा याभिर्न्र्वतीरुरुष्याः |
ताभिर्नः सूनो सहसो नि पाहि समत सूरीञ जरितॄञ जातवेदः ||
निर्यत पूतेव सवधितिः शुचिर्गात सवया कर्पा तन्वा रोचमानः |
आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ||
एता नो अग्ने सौभगा दिदीह्यपि करतुं सुचेतसं वतेम |
विश्वा सतोत्र्भ्यो गर्णते च सन्तु यूयं पात ... ||

aghniṃ vo devamaghnibhiḥ sajoṣā yajiṣṭhaṃ dūtamadhvarekṛṇudhvam |
yo martyeṣu nidhruvirtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ ||
prothadaśvo na yavase.aviṣyan yadā mahaḥ saṃvaraṇād vyasthāt |
ādasya vāto anu vāti śociradha sma te vrajanaṃ kṛṣṇamasti ||
ud yasya te navajātasya vṛṣṇo.aghne carantyajarā idhānāḥ |
achā dyāmaruṣo dhūma eti saṃ dūto aghna īyase hi devān ||
vi yasya te pṛthivyāṃ pājo aśret tṛṣu yadannā samavṛktajambhaiḥ |
seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi ||
tamid doṣā tamuṣasi yaviṣṭhamaghnimatyaṃ na marjayanta naraḥ |
niśiśānā atithimasya yonau dīdāya śocirāhutasya vṛṣṇaḥ ||
susandṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke |
divo na te tanyatureti śuṣmaścitro na sūraḥ prati cakṣi bhānum ||
yathā vaḥ svāhāghnaye dāśema parīḷābhirghṛtavadbhiśca havyaiḥ |
tebhirno aghne amitairmahobhiḥ śataṃ pūrbhirāyasībhirni pāhi ||
yā vā te santi dāśuṣe adhṛṣṭā ghiro vā yābhirnṛvatīruruṣyāḥ |
tābhirnaḥ sūno sahaso ni pāhi smat sūrīñ jaritṝñ jātavedaḥ ||
niryat pūteva svadhitiḥ śucirghāt svayā kṛpā tanvā rocamānaḥ |
ā yo mātroruśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ ||
etā no aghne saubhaghā didīhyapi kratuṃ sucetasaṃ vatema |
viśvā stotṛbhyo ghṛṇate ca santu yūyaṃ pāta ... ||


Next: Hymn 4